SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० वनस्पतिकायिकानां शरीरादिद्वारनिरूपणम् १५५ आयकायप्रभृतयः, न तु भूमिस्फोटशब्देन छत्राकम् (सॉप का छत्र) गृह्यते तस्य साधारणशरीरवत्त्वात् । 'से किं तं रुक्खा' अथ के ते वृक्षाः केषामभिधानं वृक्ष इति कियझेदाश्च वृक्षा भवन्तीति प्रश्नः, उत्तरयति-'रुक्खा दुविहा पन्नत्ता' वृक्षा द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताःकथिताः । भेदद्वयमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'एगडिया य बहुवीयो य' एकस्थिकाश्च बहुबीजाश्च, तत्र यस्य फलस्याभ्यन्तरे एकमेव बीजं भवेत् तस्यैकास्थित इति नाम भवति यथा निम्बादिः, यस्य च फलस्याभ्यन्तरे अनेकानि बीजानि भवन्ति तस्य वहुबीजक इति नाम भवति यथा-अस्थिकतिन्दुकप्रभृतयः- 'से किं तं एगट्टिया' अथ के ते एकास्थिकाः, उत्तरयति-'एगट्ठिया अणेगविहा पन्नत्ता' एकास्थिका वृक्षाः अनेकविधाःअनेकप्रकारकाः प्रज्ञप्ताः-कथिता अनेकविधभेदानेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तद्यथा-नि वजंबु जाव पुण्णागरुक्खा, सीवण्णी तहा असोगे य ॥१॥ स्फोट किया है अर्थात् भूमि को फोड़कर निकलनेवाला जो साप का छत्र कहलाता है वह अर्थ यहां नहीं लिया जायगा क्योकि वह भी साधारण शरीर वनस्पति है। यह तो प्रत्येक शरीर वनस्पतिकाय है जो आयकाय आदि नाम से कहलाता है । "रुक्खा "दुविहा पन्नत्ता" वृक्ष दो प्रकार के कहे गये है-"तं जहा" जैसे-“एगट्ठिया य बहुवी. या य" जिनके फल के भीतर केवल एक बीज होता है ऐसे फलवाले वृक्ष एकास्थिक है-जैसे-नीमका वृक्ष आदि तथा जिनके फलो के भीतर अनेक वीज होते है ऐसे फल वाले वृक्ष बहुबीज है-जैसे-अस्थिक तिन्दुक आदिके वृक्ष"से कि तं एगट्टिया" हे भदन्त । एकास्थिक वृक्ष कितने प्रकार के होते है ? उत्तर में प्रभु कहते है- “एग द्विया अणेगविहा पण्णत्ता" हे गौतम ! एकास्थिक वृक्ष अनेक प्रकार के होते हैं "तं जहा,, जैसे 'निवंव जंबु जाव पुण्णागनागरुक्खा सीवण्णी तहा असोगे य" नीमका वृक्ष, आमका રહણ નો અર્થ ભૂમિટન એ પ્રમાણે કર્યો છે. અર્થાત જમીનને ઉડીને નીકળવા મળી વનસ્પતિ કે જે સાપનું છત્ર એ પ્રમાણે કહેવાય છે, તે અર્થ અહિયાં લેવામાં આવતું નથી કેમકે તે પણ સાધારણ શરીર વનસ્પતિ છે આ તે પ્રત્યેક શરીર વનસ્પતિકાયનું કથન ચાલે છે. “આયકાય” એ નામથી કહેવાય છે "रुक्खा दुविहा पन्नत्ता" में प्रा२ ॥छे "तं जहा" ते मा प्रभा समपा"पटिया य वहवीया यानासनी मरवाया सीसाय तेवा वा વૃક્ષે એકથિક છે. જેમકે-લીમડાના વૃક્ષો વિગેરે. તથા જેના ફલેની અંદર અનેક બી હે ય તેવા ફળવાળા વૃક્ષોને બહુ બીજક–બહુ બીવાળા કહે છે જેવી રીતે અસ્થિક, તેંદુક વિગેરે વૃક્ષ વિશેષે. ___ "से किं तं पगडिया" लगवन स्थिर वृक्षो डेटा प्रारना डोय छ ? मानना उत्तरमा प्रभु ४ छ --"एगट्ठिया अणेगविहा पण्णत्ता" गौतम । स्थिर वृक्षी भने न होय छे. "तं जहा' मडे--निवंबवू जाव पुण्णागनागरुक्खा सिवपिण.
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy