SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ वनस्पतिकायिकानां शरीरादिद्वारनिरूपणम् काइया य । प्रत्येकशरीरबादरवनस्पतिकायिकाश्च साधारणशरीरबाद रवनस्पतिकायिकाश्च उभयत्रापि व-- शब्दौ स्वगतानेकभेदबोधकौ तत्र प्रत्येकशरीरास्ते येषां शरीरं विभिन्नम्, साधारणशरीराश्च ते येषामनेकेषामेकमेव शरीरं व्यवस्थितं भवेदिति । 'से किं तं पत्तेयसरीवायरवणस्स इकाइया' अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिका इति प्रश्नः, उत्तरयन्ति 'पत्तेयसरीवायरवणस्सइकाइया दुवालसविहा पन्नत्ता' प्रत्येक शरीरबादरवनस्पतिकायिकाः द्वादशविधा: - द्वादशप्रकाराः प्रज्ञप्ताः कथिता इति, द्वादशभेदानेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा' तद्यथारुक्खा गुच्छा गुम्मा, लता य वल्ली य पन्नगा चेत्र । तणवलय हरियओसहि-जलरुहकुहणा य बोद्धव्वा ॥ १ ॥ छाया - वृक्षा गुच्छा गुल्मानि लताश्र वल्लीय पर्वका चैव । तृणवलय हरितोपधिजलरुहकुरणाच बोद्धव्याः ॥ २ ॥ १५३ तत्र वृक्षा अन्त सारवन्तः आम्रादयः, गुच्छा:-वृताकी प्रभृतयः गुल्मानि-नवमालिका प्रभृतीनि, लता:- चम्पकलतादयः, येषां स्कन्धप्रदेशे विवक्षितोर्ध्वशा स्वाव्यतिरेकेणान्यत् शाखान्तरं वनस्पतिकायिक और साधारण शरीर बादर वनस्पतिकायिक । यहां सूत्र में जो दो चकारों का प्रयोग किया गया है वह स्वगत अनेक भेदो को प्रकट करने के लिये किया गया है । जिनके शरीर भिन्न २ होते हैं वे प्रत्येक शरीरी हैं । और जिनका एक ही शरीर होता है - अर्थात् अनेक जीवों का जो एक शरीर होता है ऐसे वे जीव साधारण शरीरी हैं । इनमें भदन्त । प्रत्येक शरीर चादर वनस्पतिकायिक जीव कितने प्रकार के है ? उत्तर में प्रभु कहते हैं- "पत्तेयसरी रवायरवणस्सइकाइया दुवालसविहा पन्नत्ता" है गातम ! प्रत्येक शरीर बादर वनस्पतिकायिक बारह प्रकार के कहे गये हैं तं जहा" जैसे - "रुक्खा गुच्छा, गुम्मा, लया य, इत्यादि । भोतर में जिनके सार होता है ऐसे सरीरवायरवणस्सइकाइया य પ્રત્યેક શરીર ખાદર વનસ્પતિકાયિક અને સાધા રણુ શરીર ખાદર વનસ્પતિકાયિક અહિયાં સૂત્રમાં જે એ ચકારાને પ્રયાગ કર્યા છે, તે તેના અનેક પ્રકારના ભેદો બતાવવા કરેલ છે. તેમ સમજવુ' જેઓના ભિન્ન ભિન્ન શરીર હાય છે, તેઓ પ્રત્યેક શરીરી કહેવાય છે અને જેએનુ શરીર એકજ હાય છે. અર્થાત્ અનેક જીવાનુ જે એકજ શરીર હાય છે એવા તે જીવા સાધારણ શરીરી કહેવાય છે ગૌતમ સ્વામી પૂછે છે કે-હે ભગવન્ આમાં પ્રત્યેક શરીરી બાદર વનસ્પતિકાયિક જીવ કેટલા પ્રકારના કહેલા છે ? આ अश्वनी उत्तरमा अनु उहे छे --' पत्तेयसरीरधायरवणस्सइकाइया दुवालसविहा पन्नत्ता" हे गौतम । अत्येक शरीर माहर वनस्पति अयि १२ प्यार अारना ह्या छे "तं जहा " ते या प्रमाणे सभवा--"रुक्खा, गुच्छा, गुम्मा या य, " त्याहि જેની અંદર સાર રહેલ ડ્રાય એવા માંખા વગેરેને વૃક્ષ' શબ્દથી ગ્રહણ કરેલ છે, २०
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy