SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ अपकायिकानां शरीरादिद्वारनिरूपणम् शरीरादिद्वाराणां प्रस्तावे वादरपृथिवीकायिकानां यथा शरीरद्वारादारभ्य गत्यागतिद्वारपर्यन्त कथितं तथैव सर्वं द्वारजातमिहापि बादराकायिकेऽपि वक्तव्यम्, तथाहि - शरीराणि कति प्रश्नस्य त्रीणि औदारिकतैजसकार्मणानि, इत्युत्तरम् । एवमवगाहनादिकमपि तथैव वक्तव्यमिति पूर्वापेक्षया यद्वैलक्षण्यं तद्दर्शयति- 'नवरं' इत्यादि, नवरम् - केवलम् - संस्थानलेश्या - ssहारो - पपातस्थितिषु वैलक्षण्यं वर्तते, तदेव दर्शयति'थिवुगसंठिया' इत्यादि, 'थिवुगसंठिया' स्तिवुक संस्थानस स्थितानि बादराकायिकानां शरीराणि, तत्र बादरपृथिवी कायिकानां मसूरचन्द्रसंस्थानम् इह तु स्तिबुकसस्थानम् । ' चत्तारि लेस्साओ' चतस्रः - कृष्णनीलकापोततैजमाख्या लेश्या भवन्ति बादराकायिकानामिति । आहारो नियमात् पदिशि पइदिग्भ्य आगतान् पुद्गलान् आहरन्ति लोकमध्ये एव बादराका - द्वारों के प्रस्ताव मे चादर पृथिवीकायिको के जैसा - जैसा शरीरद्वार से लेकर गत्यागति द्वार तक कहा गया है वैसा २ सब द्वारों का कथन बादर अप्कायिको के सम्बन्ध में भी जानना चाहिये । जैसे शरीर इनके कितने होते हैं ? तो इस प्रश्न के उत्तर में ऐसा कहना चाहिये कि इनके औदारिक तैजस कार्मण ये तीन शरीर होते है । इसी प्रकार से अवगाहना आदि के सम्बन्ध में भी कथन कहा गया जानना चाहिये । परन्तु इन बादर अकायिको के कथन में जो भिन्नता है वह " नवरं" इस शब्द द्वारा दिखलाई जाती है अर्थात् वादर पृथिवीकायिकों की अपेक्षा इनमें संस्थान लेश्या आहार उपपात और स्थिति, इन द्वारो में भिन्नता है वही दिखलाया जाता है - "ठिवुगसंठिया " इनके शरीर का संस्थान पानी के बुलबुला के जैसा है । " चत्तारि लेस्साओ" इनके कृष्ण, नील कापोत और तैजस ये चार लेश्याएँ होती है “आहारो नियमा छद्दिर्सि " ! १४५ હાય છે ?’ ઈત્યાદિ શરીર દ્વારના કથનમાં ખાદર પૃથ્વીકાયિકાના કથન પ્રમાણે શરીર દ્વારથી લઈને ગત્યાગતિ દ્વાર સુધી કહેલ છે, એજ પ્રમાણે બીજા બધા જ દ્વારાનું કથન અપ કાયિકાના સંબંધમાં પણ સમજવુ જેમકે-પાદર અકાયિકજીવેાના શરીર કેટલા પ્રકારના છે ? તે આ પ્રશ્નના ઉત્તરમા એવું કહેવું ોઇ એ કે—તેને ઔદારિક તૈજસ, અને કામણુ એ રીતે ત્રણ પ્રકારના શરીરે હે,ય છે. એજ પ્રમાણે અવગાહના વિગેરેના સંબંધમાં પણ માદર પૃથ્વીકાયકના સખ ધમા કહ્યા પ્રમાણે માદર અાયિકાનું કથન પણ સમજવુ” પરંતુ भा बाहर अयूट्ठायिङाना अथनभ ने लुहा यागु छे, ते "नवर" या शब्द द्वारा वामां આવેલ છે અર્થાત્ બાદર પૃથ્વિકાયિકા કરતાં આ માદર અાયિકામાં સસ્થાન, લેશ્યા આહાર, ઉપપાત (ઉત્પત્તી) અને સ્થિતિ આ પાંચ દ્વારાના કથનમાં વિશેષ પણ છે, તે જ विभागावे - "ठिवुगसंठिया" माहर पूजयिना शरीरतु सस्थान पालीना जुहू टोपश्योटा वु छे, "चत्तारी लेस्साओ" बाहर अाए भने कृपय नीस, अयोत, मने तैसा यार तेश्याम होय छे, “आहारों नियमा छहिसिं , १९
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy