SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ पृथिवी कायिकानामवगाहनादिनि० १३३ कथमत्र तेजोलेश्या भवतीति चेत् इत्थम् - व्यन्तरादय ईशानपर्यन्तदेवा भवनविमानादौ अतिमूर्च्छया स्वकीयरत्नकुण्डलादौ अपि समुत्पद्यन्ते ते च देवास्तेजोलेश्यावन्तो भवन्ति यादृशलेश्यायां जीवो म्रियते तादृशलेश्यावत्यग्रेऽपि उत्पद्यते 'जल्लेस्से मरइ तल्लेस्से उववज्जइ' इति वचनात्, रत्नकुण्डलादयश्च पृथिवीरूपाः, ततः कियत्कालपर्यन्तम् अपर्याप्तावस्थायां तेजोलेश्यावन्तोऽपि भवाप्यन्ते इति चादरपृथिवीकायिकानां चतस्रो लेश्या भवन्तीति कथितमिति ॥ 'अवसेसं जहा सुहुमपुढवीकाइयाणं' अवशेषं लेश्यातिरिक्ताष्टमेन्द्रियद्वारादारभ्य सप्तदशोपयोगद्वारपर्यन्तं द्वारजातं यथासूक्ष्मपृथिवीकायिकानां कथितं तथैव सर्वमत्रापि ज्ञातव्यम् । (१८) अष्टादशमाहारद्वारमाह - ' आहारो जाव नियमा छद्दिसिं' आहारो यावत् नियमात् षदिशि वादरपृथिवीकायिकानां लोकमध्ये एवोपपातसंभवेन आहारो नियमतः कापोतलेश्या और तेजोलेश्या होती है । यहां तेजोलेश्या कैसे होती है ? ऐसी आशंका नहीं करनी चाहिये क्योंकि व्यन्तरादिक देव तथा ईशान देवलोक तक के देव भवन विमान आदि में अतिमूर्च्छा के वश से व्यवकर अपने ही रत्नकुण्डल आदिको में भी उत्पन्न हो जाते हैंजैसी लेश्या में जीव मरता है वैसी लेश्या वाले में वह आगे भी उत्पन्न होता है - "जल्लेस्से मरइ तल्लेस्से उववज्जइ" ऐसा सिद्धान्त का कथन है । रत्नकुण्डल आदि पृथिवीरूप है । इससे कुछकाल तक तेजोलेश्या वाले भी अपर्याप्तावस्था में पाये जाते है । इस प्रकार बादरपृथिवीकायिकों के चार लेश्याएँ होती है ऐसा कहा गया है । “अवसेसं जहा सुहुमपुढवीकाइयाणं" इस लेश्याकथन से अतिरिक्त और सबइन्द्रिय समुद्घात से लेकर उपयोग पर्यन्त सत्रह द्वारो का कथन सूक्ष्मपृथिवोकायिको के जैसा है वैसा जानना चाहिए । अठारहवां आहार द्वार है - जैसे - " आहारो जाव नियमा छद्दिसिं " पृ॒ष्णु, बेश्या १, नीस बेश्या २, अयोत लेश्या 3, अने तेने बेश्या ४. मा यार तेश्याओ હાય છે તે અહિયા તો લેફ્સા કેવી રીતે થાય છે ? આ રીતની શકા કરવી નહી', કેમકે વ્યન્તર વિગેરે દે। તથા ઈશાનદેવ લેાક સુધીના દેવ, ભવન, વિમાન વિગેરેમાં અતિમૂર્છા વશાત્ ચ્યવીને પેાતાનાજ રત્નકુંડલ વિગેરેમાં પણ ઉત્પન્ન થઈ જાય છે જેવી લેશ્યામાં व भरे छे, मेवी बेश्या वाणाभां ते उत्पन्न थाय छे. "जल्लेस्से मरइ तल्लेस्से उववज्जद्द' આ પ્રમાણે સિદ્ધાંતકારનું કથન છે. રત્નકુ’ડલ વિગેરે પૃથ્વીરૂપ છે તેથી કઈક કાલસુધી અપર્યોઞાવસ્થામાં તેજલેશ્યાવાળા પણ હાય છે. આ રીતે ખાદર પૃથ્વીકાયિકાને ચારલેશ્યાએ होय छे, तेभ वामां आयु छे. "अवसेसं जहा सुमपुढवीकारयाणं" मा बेश्या सौंधी प्रथन सिवायनु माडीनु ઈન્દ્રિય સમુદ્ઘાતથી લઇને ઉપયોગના ક્શન સુધીના સત્તર ૧૭ દ્વારાનુ કથન સૂક્ષ્મપૃથ્વી कायिहानी प्रेम तेम समन्वु अढारभु माहारद्वार छे. भरे - " आहारो जाव नियमा
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy