SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका. प्र. आहारद्वारनिरूपणम् ११७ गन्धगुणान् रसगुणान् स्पर्शगुणान् 'विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइना' परिणमय्य परिपाल्य परिशात्य परिविध्वस्य एतानि चत्वार्यपि पदानि एकार्थकानि विनाशार्थप्रतिपादकानि विभिन्नदेशजविनयानुग्रहार्थायोपात्तानि, एतान् वर्णादिगुणान् आहियमाणपुद्गले वर्तमानान् विनाश्य 'अन्ने अपुव्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पाइत्ता अन्यान्-पूर्वावस्थितवर्णादिगुणभिन्नान् अपूर्वान्-विलक्षणान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्य 'आत्तसरीरोगाढा' आत्मशरीरावगाढान् स्वशरीरक्षेत्रावस्थितान् पुद्गलान् 'सव्यपणयाए' सर्वात्मतया सर्वैरेवात्मप्रदेशैः, 'आहारमाहारेंति' आहारम्-आहाररूपान् पुद्गलानाहरन्ति ते सूदमपृथिवीकायिका इति । गतमष्टादशमाहारद्वारम् ॥ सू० १०॥ अथैकोनविंशतितममुत्पादद्वारमाह-'ते णं भंते ! जीवा इत्यादि । मूलम् -'ते णं भते जीवा कओहिंतो उववज्जंति, किं नेरइए हिंतो उववज्जंति । तिरिक्खमणुस्सदेवेहितो उववज्जति ? गोयमा ! नो नेरइएहितो उववज्जति । तिरिक्खजोणिएहिंतो उववज्जति । मणुस्से हिंतो उववज्जंति, नो देवेहिंतो उववज्जंति । तिरिक्खजोणिय पज्जत्ताइनके वर्ण रूप गुणों को, गन्धरूप गुणों को रस रूप गुणों को और स्पर्श रूप गुणो को "विपरिणामइत्ता' परिपालइत्ता, परिसाडइत्ता परिविद्धंसइत्ता" विशेषरूप से परिणमा करके अर्थात् आहियमाण पुद्गलों में इन वर्तमान वर्णादि गुणों को नष्ट करके और "अन्ने अपुग्वे वण्णगुणे' गंधगुणे फासगुणे उप्पाइत्ता" इन से भिन्न अन्य अपूर्व-विलक्षणवर्ण गुणो को, गंध गुणो को रस गुणों को-एवं स्पर्श गुणो को उनमें उत्पन्न करके" "आत्तसरीरोगाढा" उन्हें स्वशरीर रूप से परिणमाने के लिए "सवपणयाए" समस्त आत्मप्रदेशों द्वारा "आहारमाहारैति" आहाररूप से ग्रहण करते है । १८ वां आहारद्वार समाप्त ॥ गय३५ गुयाने रस ३५ शुशने मने २५श ३५ गुने 'विपरिणामहत्ता, परिपालहत्ता, परिसाऽहत्ता, परिविद्धंसहत्ता' विशेष ३२ परिभाजीन मर्थात् माहीय भाए पुगतामा म पतभान वाहिशुशानो नाश न माने 'अन्ने अपुग्वे वण्ण गुणे गन्ध गुणे फासगुणे उप्पाइता' तेनाथी ! मी म-विलक्षy- qायन सगुन २सएशने भने २५श शुशाने तेनामा ५-न श२. 'आत्तसरोरोगाढा' तेने स्वशरी२ पाथी परिभाष भाटे 'सच स्पृण वाण' सघणा भात्म प्रदेश द्वारा 'आहारमाहारे ति माडा२ पाथी ગ્રહણ કરે છે, અઢારમું આહાર દ્વાર સમાસ -
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy