SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ www जीवाभिगमसूत्रे वानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'ठाणमग्गणं पडुच्च एगवण्णाइंपि' स्थानमार्गणं प्रतीत्य एकवर्णान्यपि आहरन्ति, तिष्ठन्ति विशेषपर्यायलक्षणानि अस्मिन्नितिस्थानम्सामान्यमेकवर्ण द्विवर्णमित्यादि, तस्य सामान्यात्मकस्थानस्य मार्गणम्-अन्वेषणमिति स्थान मार्गणम् तत्प्रतीत्य-तदाश्रित्य सामान्यचिन्तामाश्रित्येत्यर्थः । एकवर्णान्यपि-एकवर्णविशिष्टान्यपि द्रव्याणि आहरन्ति ते जीवा स्तथा 'दुवण्णाइंपि' द्विवर्णान्यपि-वर्णद्वयविशिष्टान्यपि आहरन्ति आहारं कुर्वन्ति, तथा-'तिवण्णाइंपि' त्रिवर्णान्यपि-वर्णत्रयविशिष्टान्यपि द्रव्याणि आहरन्ति तथा-'चउवण्णाई पि पंचवण्णाइंपि आहारेंति' चतुर्वर्णान्यपि पञ्चवर्णान्यपि द्रव्याणि स्थानमार्गणमाश्रित्याहरन्ति इति । आहियमाणानामनन्तप्रादेशिकस्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि कथन व्यवहारनयमतापेक्षया कथितम् , निश्चयमताऽपेक्षया अनन्तप्रादेशिकस्कन्धोअपेक्षा जिन वर्णवाले द्रव्यों का आहार करते हैं सो क्या वे एक वर्णवाले द्रव्यों का आहार करते है ? या दो वर्णवाले द्रव्यों का अहार करते हैं या तीन वर्णवाले द्रव्यो का वे आहार करते हे ? या चार वर्णवाले द्रव्यो का वे आहार करते हैं या पांच वर्णवाले द्रव्यो का वे आहार करते है ? इसके उत्तर में प्रभु कहते है---"गोयमा ! ठाणमग्गणं पडुच्च एगवण्णाइंपि” हे गौतम । वे सूक्ष्मपृथिवीकायिक जीव सामान्य चिन्तन की अपेक्षा से एकवर्णविशिष्ट द्रव्यो का भी महार करते हैं -तथा 'दुवण्णाइंपि' वर्णद्वयविशिष्ट द्रव्यों का भी वे आहार करते हैं "तिवण्णाइंपि" वर्णत्रयविशिष्टद्रव्यों का भी वे आहार करते है तथा "चउवण्णाइंपि पंचवण्णाइपि आहारेंति" चार वर्णविशिष्ट एवं पांच वर्ण विशिष्ट द्रव्यो का भी वे आहार करते है। यहां माहियमाण (हरण किये जानेवाले) जो अनन्त प्रदेशो वाले द्रव्य हैं वे एक वर्णवाले दो वर्णवाले तीन હોય છે ? કે પાંચ વર્ણવાળાં હોય છે? એટલે કે સૂકમપૃથ્વીકાયિક જ ભાવની અપેક્ષાએ જે વર્ણવાળાં દ્રવ્યને આહાર કરે છે તે શું એક વર્ણવાળાં હોય છે એટલે કે તેઓ શું એક વર્ણવાળાં દ્રવ્યને આહાર કરે છે ? કે બે વર્ણવાળાં દ્રવ્યને આહાર કરે છે ? કે ત્રણ વર્ણવાળાં દ્રષ્યને આહાર કરે છે ? કે ચાર વર્ણવાળાં દ્રવ્યને આહાર કરે છે ? કે પાંચ Ratni द्रव्याने महा२४२ छ? तन सत्तर मापता महावीर प्रभु छ8-"गोयमा! ठाणमग्गणं पढच्च एगवण्णाई पि, 8 गौतम! सामान्य ष्टिय वियार ४२वामां भाव तो ते सूक्ष्मश्विाशयि ७३ मे १ वाजi यानी 4 पाडा२ रे छ, 'दुवण्णाइंपि' मे qgni द्रव्यानी ५४ मा २ ४२ छ, "तिवण्णाई पि, चउवण्णाई पि, पंचवण्णाइ पि थाहारेंति" qj ani द्रव्यानो ५४ मा २ रे , या पाणi द्रव्यानो पाय આહાર કરે છે અને પાંચ વર્ણવાળાં દ્રવ્યોને પણ આહાર કરે છે. અહીં જે અનંત પ્રદેશોવાળાં આહિયમાણ (ગ્રહણ કરાતાં દ્રવ્ય છે, તેઓ એક વર્ણવાળા, બે વર્ણવાળાં, ત્રણ વર્ણવાળાં, ચાર વર્ણવાળા અથવા પાંચ વર્ણવાળાં હોય છે, આ પ્રકારનું જે કથન છે તે
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy