SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे अनाकारोपयोगवन्तोऽपि भवन्तीति तत्र साकारोपयुक्ताः मत्यज्ञानश्रुताज्ञानापेक्षया, मनाकारोपयुक्तास्तु अचक्षुर्दर्शनोपयोगापेक्षयेति गतं सप्तदशमुपयोगद्वारम् ॥१७॥ (१८) अथाष्टादशमाहारद्वारमाह-'ते णं भंते' इत्यादि, 'ते ण भंते ? जीवा किं आहारमाहरेंति' ते सूक्ष्मपृथिवीकायिकाः खलु भदन्त । जीवाः किम् माहारम्-कीदृशमाहार माहरन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'दव्वओ अणतपए साई द्रव्यतो-द्रव्यस्वरूपपर्यालोचनायाम् अनन्तप्रादेशिकानि द्रव्याणि आहरन्ति, अनन्तानामेव ग्रहणं भवति अन्यथा-ग्रहणासभवात् , नहि सख्यातप्रदेशात्मका असख्यातप्रदेशात्मकाः स्कन्धा जीवस्य ग्रहणप्रायोग्या भवन्तीति । 'खेत्तओ असंखेज्जपएसोगाढाई क्षेत्रतोऽसख्यातगौतम ! सूक्ष्मपृथिवीकायिकजीव साकारोपयोगवाले भी होते है और अनाकारोपयोग वाले भी होते है । इन जीवों के मत्यज्ञान और श्रुताज्ञान होते है यह बात पहले कही जा चुकी है। अतः इन्हीं दो अज्ञानो की अपेक्षा से उनमें साकारोपयोग का सद्भाव कहा गया है । तथा इनमें चक्षुर्दशन होता नहीं है- अचक्षुर्दशन होता है । अतः इस अपेक्षा ये अनाकारोपयोगवाले भी होते है ॥ उपयोगद्वार समाप्त ॥ (१८) आहारद्वार-"ते णं भंते ! किं आहारमाहरेंति" हे भदन्त ! वे सूक्ष्मपृथिवीकायिक जीव कैसा आहार करते है ? उत्तर में प्रभु कहते है--"गोयमा ! दवओं अणंतपएसाइं दवाइ आहारैति" वे द्रव्य की अपेक्षा अनन्तप्रदेशोवाले द्रव्यों का आहार करते है इस कथन से वे संख्यात प्रदेशोवाले या असख्यात प्रदेशोवाले द्रव्यों का आहार नहीं करते है ऐसा जानना चाहिये क्योकि जीव के ग्रहणप्रायोग्य संख्यातप्रदेशवाले स्कन्ध और असंख्यातप्रदेशवाले स्कन्ध होते है । "खेत्तो असंखेज्जपएसोगाढाई" અનાકાર ઉપયોગવાળા પણ હોય છે આ જમા મત્યજ્ઞાન (મતિ અજ્ઞાન) અને શ્રુતઅજ્ઞાન હોય છે, આ વાત તે પહેલાં કહેવામાં આવી ચુકી છે તેથી આ બે અજ્ઞાનની અપેક્ષાએ તેમનામાં સાકાર ઉપગને સદ્ભાવ કહ્યો છે. તેમનામાં ચહ્યુશન હોતું નથી, પણ અચક્ષુર્દશન હોય છે તે કારણે તેમને અનાકાર ઉપગવાળા કહેવામાં આવ્યા છે. એ સત્તરમુ ઉપચગદ્વાર સમાપ્ત છે (१८) माहारद्वार--"ते णं भते ! जीचा कि आहरमाहरेति ?" भगवन् । सूक्ष्भपृथ्वीय वा माडा२ ४२ छ ? मडावी२ प्रभुने। उत्तर- "गोयमा! दव्वओ अणंतपएसाइ दव्वाइं आहरैति" ७ गोतम! द्रव्यनी अपेक्षा तया मनात प्रदेशका દ્રવ્યોને આહાર કરે છે આ કથન દ્વારા એ વાત સ્પષ્ટ થાય છે કે તેઓ સંગ્યાત પ્રદેશેવાળા અથવા અસંખ્યાત પ્રદેશવાળાં દ્રવ્યોને આહાર કરતા નથી, કારણ કે જીવના દ્વારા ગ્રહણ કરવા યોગ્ય સંખ્યાત પ્રદેશવાળા સ્કન્ધ અને અસંખ્યાત પ્રદેશવાળા સ્કન્યા डाय छे. "खेत्तो असंखेज्जपपसोगाढाई" क्षेत्रनी अपेक्षा तय! २५ ज्यात शमी
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy