SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीको प्र. १ दृष्टिद्वारनिरूपणम् ८९ गौतम ! आदावपि आहरन्ति, मध्येऽपि आहरन्ति पर्यवसानेऽपि आहरन्ति । तानि भदन्त ! किं सविषयाणि आहरन्ति अविषयाणि भाहरन्ति ? गौतम ! सविषयाणि आहरन्ति नो अविपयाणि आदरन्ति । तानि भदन्त ! किमानुपूर्व्या आहरन्ति अनानुपूर्व्या आहरन्ति ? गौतम आनुपूा आहरन्ति नो अनानुपूा आहरन्ति । तानि भदन्त ! कि त्रिदिशि आहरन्ति चतुर्दिशि आहरन्ति पञ्चदिशि आहरन्ति पदिशि आहरन्ति ? गौतम! नियाघातेन पदिशि आहरन्ति, व्याघातं प्रतीत्य स्यात् त्रिदिशि स्यात् चतुर्दिशि स्यात् पञ्चदिशि । उत्सण्ण कारण प्रतीत्य वर्णतः कालानि नीलानि यावत् शुक्लानि, गन्धतः सुरभिगन्धीनि, दुरभिगन्धोनि, रसतःतिक्त यावत्मधुराणि, स्पर्शतः कर्कशमृदुकस्निग्ध रूक्षाणि। तेषां पुराणान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् विपरिणमय्य परिपाल्य परिशात्य परिविध्वस्य अन्यान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्य आत्मशरीररावगाढान् पुद्गलान् सर्वात्मतया अहारमाहरन्ति ।।सू० १०॥ टीका-अथ त्रयोदशं दृष्टिद्वारमाह-'ते णं भंते' । इत्यादि, 'ते णं भंते' ? जीवा कि 'सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी' ते सूक्ष्मपृथिवीकायिकाः खलु भदन्त । जीवाः किं सम्यग्दृष्टयः, सम्यक्-समीचीना अविपरीता दृष्टिः सर्वज्ञप्रणीतवस्तुतत्त्वविषयिणी प्रतिपत्ति र्येषां ते सम्यग्दृष्टय. किम्, अथवा-मिथ्यादृष्टयः, मिथ्या-विपरीता विपर्यस्ता दृष्टिः-प्रतिपत्ति येषां ते मिथ्यादृष्टयः सम्यगमिथ्यादृष्टयो वा एकान्तसम्यगुरूपमिथ्या. रूपप्रतिपत्तिरहिता वा सूक्ष्मपृथिवीकायिका इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम । 'नो सम्मद्दिट्टी' सूक्ष्मपृथिवीकायिका जीवाः सम्यग्दृष्टयो न भवन्ति किन्तु 'मिच्छादिट्टी' मिथ्यादृष्टय इमे भवन्ति, एतेषा सास्वादनसम्यक्त्वस्यापि असंभवात् सम्य (१३) दृष्टिद्वार - 'तेणं भंते ! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी, सम्मामिच्छादिट्ठी, हे भदन्त ! वे सूक्ष्मपृथिवीकायिक जीव क्या सम्यग्दृष्टि होते है-समीचीन-अविपरीत है दृष्टिसर्वज्ञ प्रणीत वस्तुतत्वविषयक प्रत्तिपत्ति जिन्हो की ऐसे होते है ? या मिथ्यादृष्टि, विपरीत है दृष्टि प्रतिपत्ति जिन्हों की ऐसे होते हैं ? या मिश्रदृष्टि होते हैं ? एकान्त सम्यग् रूप और मिध्यारूप प्रतिपत्ति से रहित होते है ? इस प्रश्न के उत्तर में प्रभु कहते है-"गोयमा नो सम्मदिट्टी" हे गौतम ! ये सूक्ष्मपृथिवीकायिक एकेन्द्रियजीव सम्यग्दृष्टि नहीं होते है 'नो सम्मामिच्छादिट्ठी' मिश्र दृष्टि नहीं होते हैं किन्तु "मिच्छादिद्वी. ये नियम से मिध्यादृष्टि ही होते है। (१३) हरिद्वार-"ते णं भंते ! जीवा किं सम्मट्ठिी, मिच्छादिट्ठी सम्मामिच्छादिही!" ભગવન્! સૂક્ષ્મપૃથ્વીકાયિક જીવે શું સમ્યગ દષ્ટિવાળા હોય છે, મિસ્યા દષ્ટિવાળા હોય છે, કે સમ્યમિચ્યા દષ્ટિવાળા (મિશ્રદષ્ટિ હોય છે ! સર્વજ્ઞ પ્રરૂપિત વસ્તુતત્વ વિષયક અવિપરીત સમજણથી યુક્ત જીવોને મિથ્યાદષ્ટિ કહે છે જેઓ એકાન્તત. સમ્યગ રૂપ પ્રતિપત્તિથીસમજણથી રહિત હોય છે, તેમને મિશ્રદષ્ટિ કહે છે. ___महावीर प्रभुना उत्त२-"गोयमा!" गौतम ! 'नो सम्मदिही' सूक्ष्म वीयि मेहेन्द्रिय व सभ्य दृष्टि पडता नथी, "नो सम्मामिच्छादिट्टी" तेमा भिष्ट पए डात नथी, परन्तु “मिच्छादिही" नियमयी मिथ्याष्टि डाय छे. १२
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy