SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ पीयूषयषिणी-टीका स्व ३७ अपडपरियाजकविषये भगवद्गीतमयो सपाद ५८. गमत्त इ वा भोत्तए वा पाउत्तए वा अम्मडस्स णं परिव्वायगस्स णो कप्पड़ मूलभोयणे वा जाव वीयभोयणे वा भोत्तए वा पाइत्तए वा ॥ सू० ३५॥ भक्तम्-ग्लान सन् निजाऽऽरोग्याय यत्प्रदीयते तद्-ग्लानभक्तम् , 'वलियाभत्ते इ वा' वार्दलिकामक्तम्-पृष्टौ यद्दातु क्रियते एतन्प्यान्थ्यम् । 'पाहुणगभत्ते इ वा' प्राधुणकभक्तम्-प्राघुणक =कोऽपि कस्य चिद् गृहे समागत तम्य कृते यत् क्रियते तत् प्राघुणकभक्तम् , एतदप्याल्पनीयम् । तत्पूर्वोक्तम्-'भोत्तए वा पाइत्तए वा' भोक्तु वा पातु वा न क ल्पते इत्युक्तमेव । 'अम्मडम्स ण परिवायगम्स णो कप्पड़ मूलभोयणे राजार वीयभोयणे वा भोत्तए वा पाइत्तए वा' अम्घटस्य खल परिवाजकस्य न कल्पते मूलभोजन वा यावद् बीजभोजन वा भोक्तु वा पातु वा-मूलानि कमलादीना, यावच्छब्दा कन्दभोजन फलभोजन हरितभोजनमेतानि त्रीणि पदानि गृह्यन्ते, तन--कन्दा सूरणादय , फलानि आम्रफलादीनि, हरितानि मधुरतृणादीनि, बीजानिः शान्यादीनि, एतानि भोक्तु न कल्पन्ते, तथाआधाकर्मानिपानकानि पातु न कल्पन्ते इति ॥ सू ३५॥ भक्त-वृष्टि में देने के लिये बनाया गया आहार, प्रागुणकभक्त-पाहुनों के लिये राधा गया आहार, उस अम्बड परिव्राजक के लिये नहीं कल्पता है, और इसी प्रकार का पेय भी उसे नहीं कल्पता है । (अम्मडस्सा परिचायगम्स णो कप्पड़ मूलभोयणे वा जाव वीयमोयणे वा भोत्तए वा पाइत्तए वा) इसी प्रकार इस अम्बड परिवाजा के लिये कमलादिकों के मूल, सूरणादिक कन्द, आम्र आदि फल का भोजन एव अपक झाल्यादिक एव मधुर तृण आदि हरित सचित्त वस्तु का भोजन भी अफल्पित है ।। स ३५ ॥ આહાર, વાલિકાભક્ત-વૃષ્ટિમાં દેવા માટે બનાવેલો આહાર, પ્રાઘુણકભક્તપરોણાઓને માટે ૨ધાવવામાં આવેલ આહાર તે અખડ પરિવ્રાજકને માટે नयी पता, मने मापा र पेय ५५ तन नथी ४८५तु (अम्मटस्स ण परिव्वायगस्स णो कापइ मूलभोयणे वा जाव बीयभोयणे वा भोत्तए वा पाइत्तए वा) આ પ્રકારે એ અખડ પરિવ્રાજકને માટે કમળ આદિકના મૂળ, સૂરણ આદિક કદ, આમ આદિ ફળનું ભોજન તેમજ અપકવ શાલિ આદિક તેમજ મધુર તૃણ આદિ લીલી સચિત્ત વસ્તુનું ભેજન પણ અકપિત છે ( ૩૫)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy