SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ औपणातिकमरे हेड वा अभिहडे इ वा ठइत्तए वा रडत्तए वा, कंसारभस इ वा दुभिक्खभत्ते इ वा गिलाणभत्ते इ वा वदलियाभत्ते इ वा पाहुणध्वादिनिमित्त तेन कृत-निष्पादितम्, तदपि न कन्प्यम। 'पामिजे इ वा' प्रामि यम्यदन्नवस्त्रादिक सापर्थमुलियानीयते तत् प्रामिण्यम् । 'अणिसिट्टेड वा' अनिसृष्टम्सर्व स्वामिमि साघवे दातु न निसृष्ट-नानुज्ञात यत् तदनिसृष्टम् , यदा द्विवाणा पुरु पाणा साधारणे आहारे एकोऽन्याननापृच्छय साधवे ददाति, तदा तदन्नमनिसृष्ट, तदपि न कन्पते । 'अमिहडे इना' अभ्याटनम्-साधु ममुखमानीतं न कल्पते । 'इत्तए वा' स्थापित-स्वनिमित्त स्थापित न कल्पते । 'रइत्तए वा' रचितम्-औदेशिकभेद , तव मोदकचूर्णादि पुनर्मोदकतया रचित, तदपि न कन्यम् । कतारभते इषा' कान्तारमक्तम्कान्तारम् अरण्यम्-तत्समुल्लधनार्थ नीयमान भक्तम् । यद्वा अरण्ये भिक्षुकाणा निहाय यत् मस्क्रियते तत् कान्तारभक्तम्-तदप्यकल्पनीयम् । 'दभिक्खभत्ते इ वा दुर्भिक्षभक्तमिति वा दुर्भिक्षे भिक्षुकाणा कृते यत् सस्क्रियते तदप्यकल्पनीयम् । 'गिलाणभत्ते इ वा ' ग्लानआहार, क्रीतकृत-मोल लाकर दिया गया आहार, प्रामित्य-उधार लेकर अथवा किसी दूसरे से झपट कर दिया हुआ आहार, अनिसृष्ट-जिस आहार के ऊपर अनेक का स्वामित्व है उन सभी को पूछे विना सिर्फ एक के द्वारा दिया गया आहार, अभ्याहृत-साधु के ममुख लाकर दिया गया आहार, स्थापित-साधु के निमित्त रखा हुआ आहार, रचित-मोदकचूर्ण आदि को फोडकर पुन मोदकरूप में बनाया गया आहार, कान्तारभक्त-अटवा को उल्लघन करने के लिये घर से लाया हुआ पाथेयस्वरूप आहार, अथरा जंगल मे भिक्षुकों के निर्वाह के लिये तैयार करवाया गया आहार, दुर्भिक्षभक्त दुर्भिक्ष के समय भिक्षुकों को देने के लिये बनवाया गया आहार, ग्लानभक्त-रोगा के लिये बनाया गया आहार, वार्दलिकाવેચને લઈને દીધેલ આહાર, ઝામિત્ય-ઉધાર લઈને અથવા કોઈ બીજા પાસેથી ટવી લઈને દીધેલો આહાર, અનિસણ–જે આહારના ઉપર અનેકનું સ્વામિત્વ હોય એવા બધાને પૂછયા વિના માત્ર એકના દ્વારા અપાયેલા આહાર, અભ્યાહત-સાધુની સામે લઈ આવીને આપેલો આહાર, સ્થાપિત– સાધના નિમિત્તે રાખી મુકેલે આહાર, રચિત લાડુને તેડીને ભૂકા કરી પછી તે ભૂકામાથી લાડુ-રૂપમા બનાવેલો આહાર, કાન્તારભક્ત-અટવીને ઉલ્લ ધન કરવા માટે વરથી લાવી રાખેલો પાથેયસ્વરૂપ આહાર, અથવા જગલમા ભિક્ષુકેના નિર્વાહ માટે તૈયાર કરાવેલ આહાર, દુર્ભિશભક્ત–દુકાળ સમયમાં ભિક્ષકોને દેવા માટે બનાવેલો આહાર, -બ્લાનભક્ત-ગીને માટે બનાવેલ
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy