SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २८९ पोश्पर्पिणो-टीका र ३० च्यानभेदयणन म कलामित्रपुनारि -स्नेहमहनिवृत्तये । दनि शुदमति कुर्यातयारण्य वभारनाग ॥१॥ अगरणभावना नेम-~ इन्द्रोपेन्द्रायोऽप्येते यन्मयान्नि गोचरम । अहो तदन्तकात क गरण्य गरीरिगाम ॥१॥ पितुर्मातु वसुभ्रातुम्तनयाना च पश्यताम् । अागो नीयत जन्तु कर्मभिर्यममानि ॥२॥ कलत्रमित्रपुत्रादि,-स्नेहग्रहनिहत्तये । इति शुद्धमतिः कुर्यादगरण्यत्वभावनाम् ।।१।। शुदबुद्धियुक्त भव्य प्राणी स्त्रा, पुत्र, मित्र, स्वजन-समधी आदि का क _स्नेह-बन्धन से मुक्त होने के लिये इस प्रकार से अगरणभावना की चिन्ता करे । अगग्णभावना दम प्रकार से करनी चाहिये---- इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ' तदन्तकातङ्के. कः शरण्यः शरीरिणाम् ॥१॥ ये महापराक्रमी अजेय इन्द्र, उपेन्द्र आदियों को भी जब कालने कवलित करलिया, तो, अर । इस मसार में माधारण मनुष्य की फिर गणना ही क्या है। उस सर्वविजयी काल के आन पर मनुष्य का क्या कोद त्राण, शरण हो सकता है । कोई नहीं ' ॥१॥ पितुर्मातुः स्वमुश्रीतुस्तनयाना च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि ||२|| कलत्रमित्रपुत्रादि-स्नेहप्रहनिवृत्तये । इति शुद्धमति कुर्यादभरण्यत्वभावनाम् । १॥ શુદ્ધબુદ્ધિયુક્ત ભવ્ય પ્રાણી સ્ત્રી, પુત્ર, મિત્ર, સ્વજન, સ બ ધી આદિન નેહ–બ ધનથી મુક્ત થવા માટે આ પ્રકારે અશરણભાવનાની ચિંતા કરે અશરણભાવના આ પ્રકારે કરવી જોઈએ-- इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो तदन्तकातके, क शरण्य शरीरिणाम् ॥ १॥ એ મહાપરાક્રમી અજેય ઈન્દ્ર, ઉપેન્દ્ર આદિઓને પણ જ્યારે કાળ ળિઓ કરી ગયે, તે અરે ! આ સમારમાં સાધારણ મનુષ્યની વળી ગણત્રી જ શુ છે તે બધાને વિજેતા એ કાલ આવી જતા મનુષ્યનું શુ કેઈ રક્ષણ કે શરણ થઈ શકે છે ? કઈ જ નહિ (૧)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy