SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पीयृपपिणी टीका ३० व्यानमेववर्णनम् " राज्योपभोगशयनासन वाहनेपु, स्त्रीगन्यमाल्यमणिरत्नविभूषणेषु । उच्चाभिलापमतिमानमुपैति मोहाद ध्यान तदात्तमिति समवदन्ति तज्ज्ञा ॥१॥ २- 'रुदज्झाणे' ध्यानम-ययागन इति स्व = प्राण्युपपातादिपरिणतो जीवन्तम्य कर्म रौद्रम्-हिंमाद्यतिक्रूरतारूप, तद्रूप ध्यान रौद्र यानम् । तदुक्तम् रानभञ्जनमारणेव हारने निकृन्तनैश्च । 9 यो याति गगमुपयाति च नानुकम्पा ध्यान तु रौद्रमिति तप्रवदन्ति तजा ॥२॥ इति । राज्योपभोगशयनासननानेषु, सांगन्यमा यमणिग्नविभूषणेषु । इच्छाभिपमतिमानमुपैति मोहाद ध्यान तदार्त्तमिति प्रवदन्ति तन्जा " ॥ १ इति ॥ राय का उपभोग, पद्म आदि सुकोमल गया, सुन्दर आमन, घोडे हाथी आदि वाहन, मनोगरिणा त्रियाँ, इन आदि सुगन्धित वस्तुएँ, सुन्दर सुन्दर धुप्पो की मुत मालाय, तथा मग्निमय आभूषण, उन मन में मोह के कारण जो मनुष्य की उ कट अभिनाया है, उस अभिलाषा को विज्ञ जन 'आर्त्तयन' कहते है ॥ १ ॥ "रोदयति अपरान् इति रुद्रः" जो दूसरों को रगता है वह स्व है, अर्थात् प्राणियों की उपयान आदि किया में जो जीन है वह स्व है, स्व का जो कर्म वह गैह्र है । उसका हिंसादिक अतिक्रूरतारूप जो ध्यान हे वर रौद्र्ध्यान है । कहा भी हैसदनभजनमारथ हारमनैर्विनिकृन्तनै । यो याति रागमुपयाति च नानुकम्पा, व्यान तु रौद्रमिति तत्प्रवदन्ति तज्जाः ॥२॥ राज्योपभोगशयनासननानेषु स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इन्द्रा भिलापमतिमात्रमुपैति मोहाद्, ध्यान तदार्त्तमिति सन्ति तज्जा ॥२॥ ગત્યના ઉપભાગ, પલગ આદિ સુરેમલ શય્યા, સુદૃ આમન, વાડા હાવી આદિ વાહન, મનેાહાગ્ણિી શ્રીએ, અત્ત આદિ સુગધિત વસ્તુઓ, સુદર સુદર પુષ્પાની બનાવેલી સુલલિત માળા, તવા મણિગ્નમય આભૂપણ, આ મવામા મેહુને ટાણે જે મનુષ્યની ઉત્કટ અભિલાષા છે તે અભિલાષાને વિદ્વાના ‘આત્ત વ્યાન’ કહે છે (૧) 22 " २७७ 6 राज्यति अपरान् इति स् જે ખીજાને ાવગવે તે રુદ્ર છે, અર્થાત્ પ્રાણુિએની ઉપઘાત (માવુ ) આદિ ક્રિયામા લવલીન રહેતે જે જીવ છે તે રુદ્ર છે, રુદ્રનુ જે કમ તે રૌદ્ર છે તેનુ હિંસાદિક અતિક્રૂરતારૂપ જે ધ્યાન છે તે રૌદ્રવ્યાન છે વધુ પણ છે -- मठेडनैर्ब्रट्नभञ्जनमारणञ्च बन्धप्रहारमनेर्निनिरन्तनैश्च । यो याति रागमुपयाति च नानुकम्पा, ध्यान तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञा ॥२॥
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy