SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ पीयपषिणी-टीका स ३० पिनयभेदपर्णनम् २६७ सकिरिए २, सककसे ३, कड्डए ४, गिट्ठरे ५, फरुसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूओवघाइए १२, तहप्पगारं मणो णो पहारेजा, से तं अप्पसय मणे' यच मन - 'सावजे' सावध-सपापम् ॥१॥ सकिरिए' सक्रियम् प्राणातिपाताचारम्भक्रियायुक्तम् ।२। 'सककसे ' सकाग्यम्=कगतासहितम् ।३। 'कडए' कटुकम्स्वस्य परस्य च कुटुकरसवद् उद्वेजकम् !४! 'गिट्ठरे' निठुर-दयारहितम् ॥५॥ 'फरसे' परुष-कठोरम् ।६। 'अण्हयकरे ' आस्रवकरम् आसवकारि १७ 'छेयकरे' छेदकरम् = मयमसमाधिविनाशकम् ।८। 'भेयकरे' भेदकरम् समाधिविघातकम् ।९। 'परितावणकरे' परिनापनकरम्-प्राणिना सन्तापजनकम् ।१०।'उद्दवणकरें उपद्रवणकरम्-प्राणान्तकष्टकारकम् ११११ भूओवघाइए' भूतोपघातिकम्-भूतानाणिनामुपधातो हिंसा, सोऽस्याऽस्तीति भूतोपपातिकम् ॥१२॥ तहप्पगार मणो णो पहारेजा' तथाप्रकारमाइश मनो नो प्रधारयेत् नो प्रपतयेत्-असयमक्रियासु मनो नोदोग्येत । ' से त अप्पसत्यमणविणए ' स एषोऽप्रशस्तमनोविनय । “से कि त पसत्यमणविणए ' अथ कोऽसौ प्रशस्तमनोविनय :अण्हयसरे ७, छेयारे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूओवयाइए १२)-जो मन सावध-पापसहित हो १, सक्रिय-प्राणातिपातादिक आरम्भक्रियायुक्त हो २, सकर्कश-प्रेमभाव से रहित हो ३, कटुक-अपने तथा पर के लिये कटुकरम के समान उद्वेजक हो ४, निष्ठुर दयारहित हो ५, परुष-कठोर हो ६, आस्रवकर-आववकारी हो ७, छेदकर-सयमरूपसमाधि का विश्वसक हो ८, भेदकर-समाधिविघातक हो ९, परितापनकर-प्राणियों को सन्ताप का जनक हो १०, उपद्रवणार-उपद्रव का कर्ता हो ११, एव भूतोपघातिक-प्रागियोका प्राणहर्ता हो १२, वह मन अप्रशस्त है। (तहप्पगारमणोणो पहारेज्जा) ऐसे मन को असयम क्रियाओं में प्रवृत्त नहीं करना । (से त अप्पसत्थमणविणए) वह अप्रशस्तमनोविनय है । (सेपिसत्यमणविणए) प्रशस्तमनोविनय क्या है। उत्तर-- જે મન ભાવ-પાપસહિત હોય, સજ્યિ-પ્રાણાતિપાતાદિક આર ભક્રિયાયુક્ત હાય, પ્રેમભાવથી રહિત હોય, પિતાના તથા પારકા માટે કડવા રસની પેઠે ઉપદ્રવ જનક હોય, નિષ્ફર-દયારહિત હોય, પરુષ-કઠોર હાય, આવકારી હોય, સયમરૂપ સમાધિને વિશ્વ સક હોય, શરીરાદિકનું ભેદક હોય, પ્રાણિઓને સતાપજનક હોય, ઉપદ્રવ કરનાર હોય, તેમ જ પ્રાણિઓનું પ્રાણ લેનાર હોય તે મન અપ્રશસ્ત छे (तह पगार मणो णो पहारेजा) मेवा भनने मस यमध्यिामाभा प्रवृत्तन २१, से त अप्पसत्यमणविणए)तेमप्रान्तमनोविनय छ प्रश्न-(से कि त पसस्थमणविणए)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy