SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ૨રૂર औपपातिकबरे स्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरणं । ३ मायाउदयगिरोहो वा, उदयपताए वा मायाए विफलीकरणं । ४ लोहस्सुदयणिरोहोका, उदयपत्तस्त वा लोहस्स धनीय , यथा क्रोधो नोदयेत तथा यतितव्यम्, अथापि यदि क्रोध उदय प्राप्नुयात् तदा तस्य विफलीकरणम् व्यर्थीकरणम् ।१। 'माणस्मृदयनिरोहो वा, उदयपत्तस्स का माणस्स विफलीकरण'-मानस्योदयनिरोधो वा उदयप्राप्तस्य वा मानस्य विफलीकरणम्मानस्य-अभिमानस्योदय एवं निपेधितव्य , माने उदय प्राप्तेऽपि विफलीकरणम्-सतोऽपि असत इव करणम् ।। 'माया-उदय-निरोहो वा, उदयपत्ताए वा मायाए विफलीकरण' मायाया उदयनिरोधो वा, उदयप्राप्ताया वा मायाया रिफलीकरणम्उदयमानाया एव मायाया परवञ्चनारूपाया निषेध कर्तव्य , कथञ्चिदुदिताया वा मायाया = कपटक्रियाया विफलीकरणम् ।३। 'लोहस्सुदयणिरोहो वा, उदयपत्तस्स वा लोहस्स पत्तस्स वा कोहस्स विफलीकरण, २-माणस्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरण, ३ मायाउदयनिरोहो वा, उदयपत्ताए वा मायाए विफलीकरण, ४ लोहस्सुदयगिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरण ) प्रथम तो क्रोध के उदय का ही निरोध करना, यह सर्वोत्तम पक्ष है, उदयनिरोध होने से क्रोध का मूल विनष्ट हो जाता है । यदि क्रोध उदित हो जाय तो उसे विफल कर देना चाहिये १ । प्रथम तो ऐसा ही यत्न करना चाहिये कि निससे मानरुपाय का उदय ही न हो, यदि मानरुपाय उदित हो जाय तो उसे विफल कर देना चाहिये २ । उत्तम बात यही है कि मायाकपाय आमा में उदित न हो, यदि वह उदित हो जाती है तो उसको विफल बना देना कोहस्स विफलीकरण, माणुस्सुदयनिरोहोचा उदयपत्तस्स वा माणस्स विफलीकरण, मायाउदयनिरोहो वा उदयपत्ताए वा मायाए विफलीकरण, लोहस्सुदयणिरोहो या उदयपत्तस्स वा लोहस्स विफलीकरण) प्रथम तो औधना य यता ४ निरोध ४२वा से સર્વોત્તમ પક્ષ છે ઉદયનિરોધ થવાથી ક્રોધનું મૂળ જ નાશ પામે છે જે કોઇનો ઉદય થઈ જાય તે તેને વિફલ કરી દેવા જોઈએ ૧ પહેલા તે એવા જ યત્ન કરવો જોઈએ કે જેથી માનકષાયને ઉદય જ ન થાય જે માનકષાયને ઉદય થઈ જાય તે તેને વિફલ કરી દેવું જોઈએ ૨ ઉત્તમ વાત એ જ છે કે માયાકવાય પણ આત્મામાં ઉદય ન થઈ શકે એવી જીતની પ્રવૃત્તિ કરવી જોઈએ જે તેને ઉદય થઈ ચુક્યું હોય તો તેને વિકલ કરી દેવું જોઈએ ૩ એ જ પ્રકારે લાભ પણ આત્મામા ઉદિત ન થાય
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy