SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ __२३२ स्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफल ३ मायाउदयगिरोहो वा, उदयपत्ताए वा मायाए । करणं । ४ लोहस्सुदयगिरोहो , उदयपत्तस्स वा ला. धनीय , यथा क्रोधो नोदयेत तथा यतितत्र्यम् , अथापि यदि क्रोध उदय प्राप्नुया. तदा तस्य गिफलीकरणम्-व्यर्थीकरणम् 1१1 'माणस्मुदयनिरोहो वा, उदयपत्तस्स या माणस्स विफलीकरण'-मानस्योदयनिरोधो या उदयप्राप्तस्य वा मानस्य फिलीकरणम्मानस्य-अभिमानस्योदय एवं निपेधितन्य , माने उदय प्राप्तेऽपि फिलीकरणम्-सतोऽपि असत इव करणम् ।२। 'माया-उदय-निरोहो वा, उदयपत्ताए वा मायाए विफलीकरण' मायाया उदयनिरोधो वा, उदयप्राप्ताया वा मायाया विफलीकरणम्उदयमानाया एव मायाया परवञ्चनारूपाया निषेध कर्तव्य , कथञ्चिदुदिताया वा मायाया = कपटक्रियाया विफलीकरणम् ।३। 'लोहस्सुदयणिरोहो वा, उदयपत्तस्स वा लोहस्स पत्तस्स वा कोहस्स विफलीकरण, २-माणस्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरण, ३ मायाउदयनिरोहो वा, उदयपत्ताए वा मायाए विफलीकरण, ४ लोहस्सुदयगिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरण ) प्रथम तो क्रोध के उदय का ही निरोध करना, यह सर्वोत्तम पक्ष है, उदयनिरोध होने से क्रोध का मूल विनष्ट हो जाता है । यदि क्रोध उदित हो जाय तो उसे विफल कर देना चाहिये १ । प्रथम तो ऐसा ही यत्न करना चाहिये कि जिससे मानकपाय का उदय ही न हो, यदि मानकषाय उदित हो जाय तो उसे विफल कर देना चाहिये २ । उत्तम बात यही है कि मायाकपाय आमा में उदित न हो, यदि वह उदित हो जाती है तो उसको विफल बना देना कोहस्स विफलीकरण, माणुस्सुदयनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरण, मायाउदयनिरोहो वा उदयपत्ताए वा मायाए विफलीकरण, लोहस्सुदयणिरोहो या उदयपत्तस्स वा लोहस्स विफलीकरण) प्रथम तो ओधना लक्ष्य यता १ निरोध ४२वा સર્વોત્તમ પક્ષ છે ઉદયનિધિ થવાથી ક્રોધનું મૂળ જ નાશ પામે છે જે ક્રોધને ઉદય થઈ જાય તે તેને વિફલ કરી દેવો જોઈએ ૧ પહેલા તે એ જ યત્ન કરવા જોઈએ કે જેથી માનકષાયને ઉદય જ ન થાય જો માનકષાયને ઉદય થઈ જાય તે તેને વિફલ કરી દેવો જોઈએ ૨ ઉત્તમ વાત એ જ છે કે માયાકપાય પણ આત્મામાં ઉદય ન થઈ શકે એવી જાતની પ્રવૃત્તિ કરવી જોઈએ જે તેને ઉદય થઈ ચુક્યો હોય તે તેને વિકલ કરી દેવું જોઈએ ૩ એ પ્રકારે લોભ પણ આત્મામા ઉદિત ન થાય
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy