SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ पीयूषषपिणी-टीका सू २७ भगवदन्तेयासियर्णनम् प्रतिलेखनाप्रमार्जनादिसमयोक्तक्रियाकलापपुर सर शयनासनादि विधेयम्, तत गयनासननिक्षेपादानादिपु स्वेच्छया चेप्टापरिहारेण नियता गास्त्रनियमानुसारिणी या कायचेष्टा सा द्वितीयेति । उक्त च-उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुपो मुने । स्थिरीभाव गरीरस्य कायगुप्तिर्निगद्यते ॥१॥ शयनासननिक्षेपादानसक्रमणेषु च । स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥२॥दति।। तया युक्ता । 'गुत्ता' गुप्ता -अशुभयोगनिग्रहो गुप्तिस्तया युक्ता , 'गुतिंदिया' गुप्तेन्द्रिया -गुप्तानि-असयमस्थानेभ्य सुरक्षितानि--इन्द्रियाणि यैस्ते गुप्तेन्द्रिया , 'गुत्तअथवा भूमि आदिकी प्रतिलेसना एव प्रमार्जन करते समय जो अपनी इच्छानुसार शारीरिक चेष्टाओं का परित्याग करना है, एव गुरु आदि की आज्ञानुसार शयन, आसन, निक्षेपग एव आदानाडिक मे कायचेष्टा का नियमन करना है वह दूसरी कायगुपि है । कहा भी है-उपसर्गप्रसगेऽपि, कायोत्सर्गजुपो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निंगद्यते ॥१॥ शयनासननिक्षेपा, दानसक्रमणेषु च । स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा ॥२॥ लोकों का अर्थ ऊपर लिने भावके अनुमार है। ये साधुजन कायगुमि के आरापक थे। अत एव (गुत्ता) अशुभ योग के निग्रहरूप गुप्ति से ये मुनिजन युक्त थे। ( गुत्तिदिया) असयमस्थानों से इन्द्रियों को सुरक्षित रखनेवाले थे, इसलिये इन्हे गुप्तेन्द्रिय कहा गया है। ( गुत्तवभयारी) नौનિવૃત્તિરૂપ પહેલી કાયમુસિ છે ગુરુને પૂછીને શારીરિક ક્રિયાઓની ગૌચાદિની) નિવૃત્તિના સમયે અથવા ભૂમિ આદિની પ્રતિલેખના તેમજ પ્રમાર્જન કરવાના સમયે જે પિતાની ઈચ્છાપ્રમાણે શારીરિક ચેષ્ટાઓને પરિત્યાગ કરવાને છે, તેમજ ગુરુ આદિની આજ્ઞા-અનુસાર શયન, આસન, નિક્ષેપણું, તેમજ આદાનાદિકમાં કાયષ્ટાનું નિયમન કરવાનું હોય છે, તે બીજી ડાયગુપ્તિ છે ४घु ५५ छ - उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुपो मुने । स्थिरीभाव शरीरस्य, कायगुप्तिर्निगद्यते ॥ शयनासननिक्षेपा,-दानसक्रमणेषु च । स्थानेषु चेष्टानियम कायगुप्तिस्तु सा परा ॥ કેને અર્થ ઉપર લખેલા ભાવ પ્રમાણે છે તે સાધુજને કાયગુપ્તિના मारा सा भाटेर (गुत्ता) मशुभयोगना नि३५ अतिथी ते मुनिरन। युटत ता (गुतिंदिया) अभयमना स्यानाथी छद्रियाने सुरक्षित रामपापामा
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy