SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १८७ पोयुपपिणी-टीका सू० २७ भगवदन्तेवासियर्णनम तृतीया । उक्त च योगशास्त्रे-~~ विमुक्तकल्पनाजाल समवे सुप्रतिष्टितम् । आमाराम मनस्तज्जेमनोगुमिस्दाहृता दति।। तया मनोगुप्या युक्ता -मनोगुप्ता । 'वयगुत्ता' वचोगुप्ता वचनगुप्तियुक्ता , वचनगुमिचतुर्विधा, उक्त च-- सचा तहेव मोसा य सच्चामोमा तहेन य । चर थी असचमोसा य, वयगुत्ती चउब्विहा ।। (उत्त० अ २४ गा २२) छाया-सया तथैव मृपा च सयमृपा तथैव च। चतुर्थ्यसत्यमृपा च वचोगुमिश्चतुर्विधा ॥ वचोगुमि = वचनगुप्तिचतुर्विधा-सया, मृपा, सयमृपा असत्यमृपा चेति । जीन प्रति-'अय जीव ' इति कथन सत्या, जीन प्रति 'अयमजीव ' इति कथन मृषा, पूर्वमनिर्णीय वदति-'अद्यास्मिन् तीसरी मनोगुमि है। योगशास्त्र में यही बात कही है विमुक्तकल्पनाजाल समवे सुप्रतिष्टितम् ॥ आत्माराम मनस्तजैर्मनागुमिरदाता ॥ इस मनोगुप्ति से युक्त होने का नाम मनोगुप्त है। वचनगुप्ति से युक्त होना __ सो वचनगुप्त है। बचनगुमि ४ प्रकार की है __ " सच्चा तहेर मोसा य, सचामोसा तहेव य॥ चउत्थी असचमोसा य वयगुत्ती चउम्विहा ॥ ( उत्त० अ० २४ गा २२) अर्थ इस गाथा का इस प्रकार है। सत्य, मृपा, सत्यमृपा और असत्य___मृपा, इस प्रकार वचन ४ प्रकार के होत है, (१) जिस वस्तु का जैसा स्वरूप રમણરૂપ પરિણતિ એ ત્રીજી અને ગુપ્તિ છે ગશાસ્ત્રમાં એજ વાત કહી છે विमुक्तकल्पनाजाल, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तस, - मनोगुप्तिरदाहता ॥ આ મને ગુપ્તિથી યુક્ત હેવાનું નામ મને ગુપ્ત છે વચનગુપ્તિથી યુકત વચનગુપ્ત છે વચનગુપ્તિ ૪ પ્રકારની છે सच्चा तहेव मोसा य सन्चामोसा तहेव य । चउत्थी असमोसा य पयगुत्ती चउव्यिहा ।। (उत्त० अ००४मा० २०) ગાથાનો અર્થ આ પ્રકારનો છે સત્ય ૧, મૃષા ૨, સત્યમૃષા ૩ અને અસત્યમૃથા ૪–એ પ્રકારે વચન ૪ પ્રકારના થાય છે (૧) જે વસ્તુનું જેવું સ્વરૂપ હેય તે વસ્તુને તે જ સ્વરૂપથી પ્રકાશિત
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy