SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पीयूषवर्षिणी-टीका व २६ भगवदन्तेवासिवर्णनम् ..समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहति ॥ सू० २६ ॥ १८३ - येषा ते द्वादशाङ्गिन - द्वादशाङ्गागमज्ञातार, द्वाढगाङ्गज्ञातृत्वेऽपि समस्त श्रुतधरत्व न सिध्यतीमत आह-'समत्तगणिपिडंगवरा 'ममन्तगणिपिटक नरा - गणे- गच्छ गुणगणेो वाऽस्याऽस्तीति गणी - आचार्य तस्य पिटक इव पिटक सर्वस्वमित्यर्थ, समस्तस्य गणिपिटकस्य घरा : - धारका । अतएव 'सव्वक्खर -सण्णिवाइणा' सर्वाऽक्षरसन्निपातिन, यद्यपि न क्षरति-स्वभावान्न कदाचित्प्र च्यवते इत्यक्षर पर तत्त्व केवलज्ञानादिरूपम्, तथाप्यत्र अक्षर- गन्दा स्वरव्यञ्जनमेदेन भिन्ने वर्णसमुदाये, ततश्च - अक्षराणा मन्निपाता मयोगा स्ववर्गपरवर्गे ममीलनानि - अक्षरसन्निपाता', सर्वे चतेऽक्षरसन्निपाता, ते सन्ति येषा ते सर्वाऽक्षरसन्निपातिन सर्वाक्षरज्ञाननन्त इतिभाव | 'सव्वभासाणुगामिणा' सर्वभाषानुगामिन - सर्वाथ ता भाषा :- भाषणानि, यद्वा भाग्यन्ते इति भाषा = व्यक्तवचनानि, आसा भाषाणा सकृतप्राकृताऽऽदय आर्याsनार्यादयेो चहवा भेदा भवन्ति, ता सर्वभाषा अनुगच्छन्ति एव शीला सर्वभापानुगामिन, 'अजिणा' अजिना - असर्वज्ञत्वादिति भाव । जयन्ति कर्मरिपून् इति जिना = सर्वज्ञा, ये जिना न भवन्ति ते अनिना - असर्वज्ञा, तथापि - 'जिनसकासा, जिनमङ्काशा - जिनसहा पृष्टनिर्वचन कारिगणिपिटग - धरा) समस्तगणिपिटक के धारक थे । (सव्वक्रवर सण्णिवाइणो ) यद्यपि केवलज्ञानादिरूप तत्त्व-अक्षर शब्द से गृहीत होना चाहिये था, परन्तु ऐसा अक्षर यहा गृहीत नहीं हुआ है, किन्तु स्वर एव व्यजन के भेद से भिन्न वर्णसमुदाय का ही यहां अक्षर शन्द से ग्रहण किया गया है । सन्निपात गन्द का अर्थ सयोग है । 1 क्या अर्थ होता है, उसके ज्ञाता थे । ये मुनिजन, सर्व प्रकार के अक्षरों के सयोग से ( सन्त्र - भासा - णुगामिणो ) आर्य एव अनार्य सब देश की भाषा के ये सब जान - कार थे। (अजिणा) ये सर्वज्ञ तो नहीं थे पर ( जिणसकासा) सर्वज्ञ के जैसे थे । गशिपिटना तेथेो धार हुता (सव्वक्सरसण्णिवाइणा) ले ठेवसज्ञान આદિરૂપ તત્ત્વ–અક્ષર શબ્દથી લેવા જોઇતા હતા, પરંતુ એવા અક્ષર અહી લેવાયા નથી, પશુ સ્વર તેમજ વ્યંજનના ભેદથી જુદા વસમુદાયજ અહી અક્ષર શબ્દથી લેવામા આવ્યે છે. સન્નિપાત શબ્દને અથ સચાગ છે એ મુનિજના સર્વ પ્રકારના અક્ષરાના સયાગથી શુ અથ થાય છે તેના જ્ઞાતા उता (सम्व भासा - णुगामिणो ) आर्य तेभन मनायें गधा देशनी लाधाना तेथे अधा लघुअर उता (अजिणा) तेथे सर्वज्ञ तो नहोता, या (जिणसंकासा)
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy