SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ॥ श्री ॥ जैनागमवारिधि- जैनधर्मदिवाकर-- जैनाचार्य-पूज्य-श्री आत्मारामजीमहाराजाना पञ्चनद-(पजाम )स्थानामनुत्तरोपपातिकमूत्राणा मर्थवोधिनीनामकटीकायामिदम् सम्मतिपत्रम्. आचार्यवर्थे श्री घासीलालमुनिभि सङ्कलिताअनुत्तरोपपातिकमूत्राणामर्थबोधिनीनानी संस्कृतवृत्तिरुपयोगपूर्वक सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्य प्रकटयति । श्रीमद्भिर्मुनिभि सूत्राणामर्थान् स्पष्टयितु य प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानहन्ति ते । यथा चेय वृत्ति सरला सुबोधिनी च तथा सारवत्यपि । अस्या स्वाध्यायेन निर्वाणपदमभीसुभिर्निर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानर्मुनिभि श्रावकैश्च ज्ञानदर्शनचारित्राणि सम्यक् सम्प्राप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । 'आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुपा विदुषा मनस्तोपाय जैनागमसूत्राणा सारावबोधाय च अन्येषामपि जैनागमानामित्थ सरला सुस्पष्टाश्च वृत्तीविधाय तास्तान सूत्रग्रन्थान् देवगिरा मुस्पष्टयिष्यति। अन्ते च "मुनिवरस्य परिश्रम सफलयितु सरला सुबोधिनी चेमा सूत्रवृत्ति स्वाध्यायेन सनायिष्यन्त्यवश्य सुयोग्या हसनिभा पाठका ।" इत्याशास्ते---- विक्रमाब्द २००२ श्रावणकृष्णा प्रतिपदा लुधियाना. उपाध्याय आत्मारामो जैनमुनि । ऐसेही - मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि - श्रीमान की की हुई टीकावाला उपासकदशाग सेवक के दृष्टिगव हुवा, सेवक अभी उसका मनन कर रहा है। यह ग्रन्थ सर्वाग-मुन्दर एवम् उच्चकोटि का उपकारक है।
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy