SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पीयूषवर्षिणी-टोका स्रु २० कुणिकता सिद्धांना महावीरस्य च स्तुति १२१ पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगगन्धयुक्ता हस्तिनो गन्धहस्तिन, वराध ते गन्धहस्तिनो वरगन्धहस्तिन, पुरुषा वरगन्धहम्तिन इव पुरुषवरगन्धहस्तिनम्तेम्य, गन्धहस्तिलक्षण यथा- यस्य गन्ध समानाय पलायन्ते परे गजा । त गन्धहस्तिन विद्यान्नृपतेर्विजयावहम् ॥ इति । प्रच्छन्नस्थान अतएव यथा गन्धहस्तिगन्धमानाय गजान्तराणीतस्ततो द्रुत पलाय्य प्राप्नुवन्ति, तद्वदचिन्यातिशयप्रभाववशाद् भगवद्विहरणसमीरणगन्धसम्बद्धगन्धतोऽपि - इति- उमर - मरकादय उपद्रवा द्राग् दिक्षु प्रद्रवन्तीति, गन्धगनाऽऽश्रितराजद् भगवदाश्रितो भव्यगण सर्वदा विजयवान् भवतीति भवत्युभयेो सादृश्यम् ।' लोगुत्तमाण' लोकोत्तमेभ्य, लोकेषु - भव्य समाजेषु उत्तमाश्चतुस्त्रिंशदतिउनके लिये नमस्कार हो, गहस्तीका लक्षण इस प्रकार है 46 यस्य गन्धं समाघ्राय पलायन्ते परे गजाः । त गहस्विनं विद्यान्नृपतेर्विजयावहम् " ॥ जिसकी गंध को सूघकर भी अन्य हाथी भाग जाते हैं वह गधहस्ती कहलाता है । यह जिस राजा के पास होता है वह अवश्य ही युद्ध में विजय प्राप्त करता है । तात्पर्य यह है कि - जिस प्रकार गंधहस्ती की गध को सूघकर अन्यगज भाग जाते है उसी प्रकार प्रभु के विहार की गध सूघ कर अर्थात् प्रभुके बिहार की वायु के सबध से इति, उमर और मरकी आदि उपद्रव बिलकुल शात हो जाते हैं । (लोगुत्तमाण) છે તે પુરૂષવરગ ધહસ્તી કહેવાય છે તેમને નમસ્કાર હા ગંધહસ્તીનુ લક્ષણ अरे हे 66 'यस्य गन्ध समाधाय पलायन्ते परे गजा त गन्धहस्तिन विद्यान्नृपतेर्विजयावहम् ” જેની ગંધ સુધવામાત્રથી બીજા હાથી ભાગી જાય તે ગંધહસ્તી કહેવાય છે તે જે રાજાની પાસે હાય છે તે અવશ્યમેવ યુદ્ધમા વિશ્વય પ્રાપ્ત કરે છે. તાત્પર્ય એ છે કે જે પ્રકારે ગંધહસ્તીની ગંધને સુધીને બીજા હાથી ભાગી જાય છે તેવી જ રીતે પ્રભુના વિહારની ગંધને સુધીને અર્થાત્ પ્રભુના વિહારના વાયુના ઞ ખધથી ઇતિ ઠુમર અને મરકી આદિ उपद्रव मिसङ्कुल शात यई लय छे (लोगुत्तमाण) यात्रीश अतिशयो तेभ४
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy