SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पीयूषयपिणी-टीका सू १२ धारिणीवर्णनम रीरा लक्खण- चंजण-गुणोत्रवेया माणु- म्माण-प्पमाण- पडिपुण्णसुजाय - सव्वंग - सुंदरंगी समि-सोमाकार कंत पिय- दंसणा सुरूवा ५९ नातिर्पानानि नातिकृशानि पञ्च इन्द्रियाणि यत्र तदहीनपरिपूर्णपञ्चेन्द्रिय तादृग गरीर यस्या सा अहानपरिपूर्णपञ्चेन्द्रियशरीरा-न्यूनाधिकवै कन्यादिदोषरहितलक्षणसहित-पञ्चेन्द्रियपूर्णसुतारा इति यावत् । 'लवण-वजण -गुणोववेया' लक्षण व्यञ्जनगुगोपपेता, तत्र-लक्षणानि चिह्नानि हस्तग्वादिरूपाणि स्वस्तिकादीनि व्यञ्जनानि-मगतिलानि, तायेव गुणा प्रस्तरूपा तैरपपेता = सुसम्पन्ना | 'माणु- म्माण- पमाणपरिपुरण सृजाय सव्वग दरगी' मानोन्मान प्रमाण- प्रतिपूर्ण सुजात सर्वाङ्ग सुन्दराङ्गी, मान=जलात्रिपरिपूर्णकुण्डात्रिप्रविष्टं पुरषादौ यदा द्रोणपरिमित जलादि निस्सरति तदा स पुरादिर्मानवानुच्यते, तस्य शरीरावगाहनाविशेषो मानमन गृद्यते । उन्मानम्= ऊर्ध्वमान यत् तुलायामागेष्य तोलनेऽर्धभारप्रमाण भवति तत् । प्रमाण = निजाङ्गुलीभिरटोरुग्णताङ्गुल्पिरिमितोच्छ्राय, मान च उन्मान च प्रमाण चेति मानोन्मानप्रमाणानि, तै प्रतिपूणानि==पन्नानि, अत एव सुजातानि यथोचितावयवमनिवेशयुक्तानि, सर्वाणि= सर गनि, अङ्गानि = मस्तकादारभ्य चरणान्तानि यस्मिंस्तत् तादृगम् - अत एव सुन्दर दीर्घ और पाचों इन्द्रियों से परिपूर्ण था । ( लक्खण - वजण - गुणोववेया ) लक्षणहस्तरेसादिकरूप एव व्यजन - मसतिल आदिरूप चिह्नों से यह सुम्पन्न थी । ( माणुम्माण - प्पमाण- पडिपुण्ण- सृजाय - सव्वग - मुदरगी ) मान, उन्मान एवं प्रमाण से परिपूर्ण होने के कारण यथोचित अवयवों की रचना से इसके मस्तक से लेकर चरणतक के समस्त अग एन उपाग बडे ही सुहावने थे, अत इसका शरीर सर्वांगसुन्दर था । ( ससि– सोमाकार - कत - पियदसणा ) चद्रमा के तुल्य इसका स्वरूप झापु टुडे नहि तेषु मने पायेय इन्द्रियोथी परिपूर्य हेतु (लक्राणबजण-गुणोनवेया) लक्षायु-इभ्त रेणाहिन्३य तेम ४ व्यन्नन-भसा तल माहि ३५ विक्षोधी ते सुभपन्न हुती (माणु-+माण- पमाण पडिपुण्ण-सुजाय सव्वगसुदरगी) भान, उन्भान तेभ न प्रभाथी परिपूर्ण होवाना नरो यथो ચિત અવયવાની રચનાથી તેના માથાથી લઈને પગ સુધીના સમસ્ત અગ તેમ જ ઉપાગે ઘણા જ સુદર હતા તેથી તેનુ શ॰ીર સર્વાંગસુદર હતુ સમાન તેનુ સ્વરૂપ હાવાથી તે (ससि मोमाकार-क्त पियदसणा ) सदभा
SR No.009334
Book TitleAuppatiksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages868
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy