SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ८४ .. . श्री अनुत्तरोपपातिकद्गागमत्रे मन्यते । यथा स्थापत्यापुत्रस्य माता कृष्णवासुदेवं पृष्टयती तथैवेयं नद्रा सार्थवाही जितशत्रु भूपतिमापृच्छति, छत्रचामराणि याचते । राजा जितशत्रुः स्वयमेव धन्यकुमारस्य निष्क्रमणं-दीक्षोत्सवं करोति-कृतवान्, यथा स्थापत्यापुत्रस्य निष्क्रमणोत्सवं कृप्णवासुदेवश्चकार । यावत्-धन्यकुमारो भगवतः समीपे पत्रजितोऽनगारो जातः, इर्यासमितो, यावत्-गुप्तब्रह्मचारी बभूव ॥ सू० ६ ॥ __मूलस्-तए णं से धणे अणगारे जं चेव दिवसं सुंडे भवित्ता जाव पव्वइए तं चेव दिवसं लमणं भगवं महावीरं चंदहनमंसइ, वंदित्ता नमंसित्ता एवं बयासी-एवं खल्लु इच्छामि णं भंते ! तुमहिं अभYण्णाए सभाणे जावज्जीवाए छठंछठेणं अणिरिखत्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणे विहरित्तए । छटस्स वि य णं पारणयंसि कप्पइ आयविलं पडिगाहित्तए, नो चेवणं अणायंविलं, तंपि य संसद, नो चेवणं असंसटुं, तंपि य णं उझियधम्मियं नो चेव णं अणुझियधम्सियं, तं पि य ज अपणे वहवे ससण-साहणनिष्क्रमण की आज्ञा प्रदान करती है। जिस प्रकार थावच्चापुत्र की माता कृष्ण वासुदेव से दीक्षा महोत्सव के लिये पूछती है उसी प्रकार माता भद्रा सार्थवाहीने भी राजा जितशत्रु को पूछा, और छत्र चामर आदि की याचना की । जिस प्रकार श्री कृष्ण वास्तुदेवने थावच्चापुत्र का दीक्षा महोत्सव किया । उसी प्रकार राजा जितशत्रुने भी स्वयं धन्यकुमार का दीक्षामहोत्सव किया। इस प्रकार धन्यकुमार, भगवान के समीप प्रवजित होकर ईयादिसमितियुक्त अनगार होकर गुप्त ब्रह्मचारी हुए ॥ सू० ६ ॥ છે જેવી રીતે વાપુત્રની માતા કૃષ્ણ વાસુદેવને દીક્ષા મહોત્સવ માટે પૂછે છે, તેવી જ રીતે માતા ભદ્રા-સાર્થવાહીએ પણ રાજા જિતશત્રુને પૂછયું, અને છત્ર-ચામરાદિની માંગણી કરી જેવી રીતે શ્રીકૃષ્ણ વાસુદેવે થાવગ્ગાપુત્રને દીક્ષા મહોત્સવ કર્યો હતે. તેવી જ રીતે રાજ જિતશત્રુએ પણ ધન્યકુમારનો દીક્ષા મહોત્સવ કર્યો એ રીતે ધન્યકુમાર ભગવાન પાસે પ્રવ્રજિત થઈ ઈર્યાદિસમિતિયુક્ત અણગાર થઈ ગુપ્ત બ્રહ્મચારી થયા. (સૂ) ૬)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy