SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनि टीका वर्ग ३ धन्यकुमारस्य प्रतियोधः स्स कण्हो, जाव पव्वइए अणगारे जाए इरियासमिए जाव गुत्तवंभयारी ॥६॥ छाया- ततः खलु स धन्यो दारकः, यावत्-यथा जमालिस्तथा आपृच्छति, मूर्छिता, उनमत्युक्ता यथा महावलो यावत्-यदा नो शक्रांति यथा स्थापत्यापुत्रः, जिनशत्रुमापृच्छति, छत्रचामराणि०, स्वयमेव जितशत्रुनिष्क्रमणं करोति यथा स्थापत्यापुत्रस्य कृष्णः, यावत् पत्र जितेोऽनगारो जात ई-समितो यावत् गुप्तब्रह्मचारी ॥ मू० ६ ॥ ___टीका-'तए णं से' इत्यादि । ततोऽसौ धन्यकुमारः स्वगृहं गत्वा अम्बां स्वमातरं भद्रां सार्थवाहीम् आपृच्छति यथा जामालिर्मातापितरौ पृष्टवान् । धन्यकुमारस्याश्रुतपूर्व वैराग्यपरिपूर्ण वचनं श्रुत्वा माता भद्रा सार्थवाही मूच्छिता-मूर्छा प्राप्ता । उक्तमत्युक्ता-शीताशुपचारेण लब्धचेतनायास्तस्याः स्वपुत्रेण धन्यकृमारेण सह प्रव्रज्याग्रहण-तत्प्रतिषेधविपयकवचनप्रतिवचनरूपा =उक्तिप्रत्युक्तिर्वभूवेत्यर्थः । यथा महावला-महाबलवत् यावत् यदा न शक्नोति पुत्र गृहे स्थापयितुं भद्रा सार्थवाही, तदा साऽनिच्छयैव तस्य निष्क्रमणमनु 'तए मं से' इत्यादि । तदनन्तर वह धन्यकुमार अपने घर जाकर अपनी माता भद्रा सार्थवाही से पूछता है, जिस प्रकार जमालिने अपने मातापिता कों पूछा था । पूर्व कभी नहीं सुने हुए ऐसे, धन्यकुमार के वैराग्यपूर्ण वचन सुनकर माता भद्रा सार्थवाही मूच्छित हो गई। शीतादि अनेक प्रकार के उपचारों से सूच्छी दूर होनेपर उसके तथा धन्यकुमार के दीक्षा विषयक उक्ति-प्रत्युक्तिरूप संवाद (उत्तर-प्रत्युत्तर) हुआ। जब वह महावल के समान धन्यकुमार को घरमें रखने के लिए समर्थ नहीं हुई, तब वह भद्रा सार्थवाही विवश होकर उसको ससार तए णं से 'त्या त्या२६ ते धन्यभार पाताने ३२ ४४ने पातानी માતા ભદ્રા સાર્થવાહીને પૂછે છે જેવી રીતે જમાલીએ પોતાના માતાપિતાને પૂછ્યું હતું પૂર્વે કયારે પણ નહિં સાંભળેલ એવા ધન્યકુમારના વૈરાગ્યપૂર્ણ વચન સાંભળી માતા ભદ્રા-સાર્થવાહી મૂછિત થઈ ગઈ શીતળ આદિ અનેક પ્રકારના ઉપચારથી મૂછ દૂર થયા પછી તેને તથા ધન્યકુમારને દીક્ષા વિષયે ઉકિતપ્રયુકિતરૂપ સંવાદ (ઉત્તર–પ્રત્યુત્તર) થયે ત્યારે તે મહાબલની માફક ધન્યકુમારને ઘરમાં રાખવા સમર્થ ન થઈ ત્યારે તે ભદ્રા-સાર્થવાહી વિવશ થઈને સસરનિષ્ક્રમણ (દી) ની આજ્ઞા આપે
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy