SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अर्थयोधिनी टीका वर्ग ३ पुद्गलपरावर्तवर्णनम् पुद्गलानाम् आहारकवजितौदारिकादिवर्गणायोग्यानां चतुर्दशरज्यात्मकलोकवत्तिसमस्तपरमाणुनां परावतः सामम्त्येन स्पर्गः संमिलनं पुद्गलपरावर्तः । स च यावता कालेन भवति स कालोऽपि पुद्गलपरावर्त इत्युच्यते । म चानन्तोसर्पिण्यवसर्पिणीपरिमाणः । स सप्तविधः (१) औदारिकपुद्गलपरावर्तः, (२) वैक्रियपुद्गलपरावर्तः, (३) तैजसपुद्गलपरावतः, (४) कार्मणपुदगलपरावतः, (५) मनःपुद्गलपरावर्तः, (६) भापापुद्गलपरावर्त्तः, (७) श्वासोच्छवासपुद्गलपरावर्त्तः, । उक्तञ्च " सत्तविहे पोग्गलपरियट्टे पण्णने तं जहा- (१) ओरालियोग्गलपरियट्टे, (२) वेउब्बियपोग्गलपरियट्टे, (३) तेयापोग्गलपरियहे (४) कम्मापोग्गलपरियडे, (५) मणपोग्गलपरिय', (६) वइपोग्गलपरियट्टे, (७) आणापाणुपोग्गलपरियट्टे । ” ( भगवती० श० १२ उ० ४ ) ___ आहारक शरीर को छोडकर औदारिक आदि शरीर की वर्गणाओं के योग्य चौदह राजुलोकवर्ती समस्त परमाणुओंका समस्त रूपसे सम्मिलन ही पुद्गलपरावर्त है । वह जितने कालसे होता है वह काल भी पुद्गलपरावर्त कहलाता है, इसका परिमाण (कालमान) अनन्त उत्सर्पिणियां और अवसपिणियां हैं। यह पुद्गलपरावर्त सात प्रकार का है : (१) औदारिक पुद्गलपरावर्त, (२) वैक्रिय पुद्गलपरावर्त, (३) तैजस पुद्गलपरावर्त, (४) कार्मण पुद्गलपरावर्त, (५) मनपुद्गलपरावर्त, (६) भाषा पुद्गलपरावर्त, (७) श्वासोच्छ्यास पुद्गलपरावर्त । (भगवती० शतक १२ उ ४) ભગવાન કહે છે – આહારકને છેડીને દારિક આદિ શરીરની વર્ગીઓને ગ્ય ચૌદ રાજુલેકવતી સમસ્ત પરમ શુઓના સમસ્ત રૂપથી સમ્મિલનજ પુદગલપરાવર્ત છે, તે જેટલા કાલમાં થાય છે, તે કાળ પણ પુદગલ–પરાવર્ત કહેવાય છે, તેનું પરિમાણ (કાળમાન) અનન્ત ઉત્સપિણિઓ અને અવસપિણિઓ છે. * मा पुस-रात सात प्रा२नु छ:- (१) मोहारिs-yागल-रावत, (२) वैश्य-Y18-पशवत, (3) तेस-Y -रावत, (४) - -परावर्ग, (५) भन-YEna-परापत, (6) भाषा-Y -परावतः, (७) बाराम-YEnપરાવર્ત, આ સાત પુદગલપરાવર્તને ઉલ્લેખ ભગવતી શ ૧૨ ઉ. ૪ માં પણ છે -
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy