SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनी टीका वर्ग ३ धन्यकुमारवर्णनम् 'यावदुपरि प्रासादे रफुटद्भिः यावद् विहरतीति । स धन्यकुमारः मृदङ्गादिविविधवाद्यनादेः रफुटद्भिःवादितैः मृदङ्गादिविविधवाधैर्युक्ते प्रामादे उपरिऊर्ध्वमदेशे मनुष्यसम्बन्धीनि पञ्चविधविषयसुखानि भुञ्जानो विहरति ।।०३।। मूलस्-तेणं कालेणं तेणं समएणं नसणे अगवं महावीरे जाव समोसढे, परिसा निग्गया, राया जहा कोणिओ तहा निग्गओ ॥ सू० ४॥ छाया-तस्मिन् काले तस्मिन् समये भगवान् महावीरो यावत्समवस्तः। परिपन्निर्गता। राजा यथा कोणिकस्तथा निर्गतः ॥ ० ४ ॥ टीका-'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये धन्यकुमारस्य मनुष्यसम्बन्धिपञ्चविधविषयसुखानुभवपूर्वकविहरणसमये तत्र काकन्दीनगर्या भगवान् महावीरः समवसृतः समाजगाम । तन्नगरीनिवासिनां परिषद् भगवन्द्वन्दनार्थ निर्गता । यथा राजा कोणिका पूर्व निर्गतस्तथा राजा जितशत्रुरपि भगवन्तं वन्दितुं निर्गतः ॥४॥ तदनन्तर वे धन्यकुमार अपने महल में अनेक प्रकार के मृदंग आदि वाद्यों एवं गीत-नृत्यों के साथ मनुष्यसम्बन्धी पांचो प्रकार के विषय सुखोंका उपभोग करते हुए विचरने लगे । सू० ३॥ 'तेणं कालेणं' इत्यादि । जिस समय धन्यकुमार मनुष्यसंबंधी पाच प्रकार के विपय सुखोंका अनुभव कर रहे थे उस काल उम समय काकन्दी नगरी में श्रमण भगवान् श्रीमहावीर प्रभु पधारे । उस नगरनिवासियों की परिपद् भगवान को वन्दनार्थ गई । जिस प्रकार के ठाट-बाट एवं भक्ति के साथ सम्राट कोणिक भगवान महावीर ત્યાર પછી તે ધન્યકુમાર પિતાના મહેલમાં અનેક પ્રકારનાં મૃદંગ આદિ વાઘ તેમજ ગીત નૃત્યની સાથે મનુષ્યભવ સંબન્ધી પાંચેય પ્રકારના વિષય સુખને ઉપભેગ કરતા વિચરવા લાગ્યા (સૂટ ૩) 'तेणं कालेणं' या २ मते धन्यभार मनुष्य मी पाय પ્રકારના વિષય સુખનો અનુભવ કરી રહ્યા હતા તે કાલ તે સમયે કાકન્ટી નગરીમાં શ્રમણ ભગવાન શ્રી મહાવીર પ્રભુ પધાર્યા, તે નગરનિવાસિઓની પરિષદ ભગવાનને વાંદવા માટે ગઈ જે પ્રકારના ઠામ-માઠ તેમજ ભક્તિની સાથે સમ્રાટકેણિક ભગવાન
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy