SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ T श्री अनुत्तरोपपातिकदशाङ्गसूत्रे पदिष्टम् । अत एवास्य श्रुतचारित्रस्वरूपस्यैकरूपेणाऽनादिकालतः प्रवृत्ततया ध्रुवत्वं नित्यत्वं शाश्वतिकन्वं च सिद्धयति द्वादशाङ्गयः, उक्तञ्च 'इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी, न कयाइ न भवड, न कयाइ न भविस्सइ, भुर्वि च भवड य, भविस्सइ य, धुवे नियए, सासए, अक्खए, अव्वए, अवहिए, निच्चे । " (नन्दी) ___ " इत्येप द्वादशाङ्गोगणिपिटको न कदाचिन्नासीत्, न कदाचिन्न भवति, न कदाचिन्न भविष्यति, अभूच्च भवति च, भविष्यति च, ध्रुवो, नियतः शाश्वत: अक्षयः अव्ययः अवस्थितः नित्यः।" इतिच्छाया। हेतुदृष्टान्तानां तु श्रुतचारित्रपरिपोषकतया तीर्थङ्करैः समये समये चशिष्यप्रतिबोधानुकूलतया तेषां भिन्नरूपेण प्रदर्शनं कृतमिति नास्ति कस्याश्चिदाशङ्काया अवसर इति । अत एव ज्ञाताधर्मकथाङ्ग मेधकुमारस्य, विपाकमूत्रे सुबाहुभी उपदेश नहीं किया, अत एव इस श्रुतचारित्र के स्वरूपकी समानरूपसे अनादिकालिक प्रवृत्ति होने के कारण इस हादशाङ्गीका ध्रुवत्व, नित्यत्व, एवं शाश्वतिकत्व सिद्ध होता है । कहा भी है "यह बारह अङ्गरूप गणिपिटक (आचार्य की पेटी)न कभी था, न है, और न कभी रहेगा, ऐसी गत नहीं है । परन्तु यह था, है, और रहेगा, क्यों कि यह ध्रुव है, नियत है, शाश्वत है, अक्षय है, अव्यय है, अवस्थित है और नित्य है" (नन्दी)। . हेतु और दृष्टान्त-श्रुत चारित्र का परिपोषक है, इस कारण तीर्थङ्करोंने समय समय पर अपने शिष्यों के प्रतिवोधकी अनुकूलता को लेकर उनका भिन्न-भिन्नरूपसे कथन किया है, अतः यहां अथ शङ्का का कोई स्थान नहीं रहता। इसलिये ज्ञाताधर्मकथाङ्ग में मेघપણ ઉપદેશ કરેલ નથી, એટલે આ શ્રુત–ચારિત્રના સ્વરૂપની સમાનરૂપથી અનાદિકાળની પ્રવૃત્તિ હેવાને કારણે આ દ્વાદશાગીનું ધ્રુવવ નિત્યત્વ અને શાશ્વતિક સિદ્ધ થાય છે . तेभन ४धु पण छे है-"मा मार भग३५ गणिपिट (मायाय नी पेटर) કયારેક પણ ન હતી અત્યારે પણું નથી અને કયારેય નહિ હોય તેમ નથી, પણ તે હતી, છે અને રહેશે, કેમકે આ પેટી ધવ છે નિયત છે, શાશ્વત છે, અક્ષય છે, अव्यय छे मवस्थित छ भने नित्य छे.” (नन्दी) હેતુ અને દષ્ટાન્ત શ્રુતચારિત્રના પરિપષક હોવાથી તીર્થ કરેએ પ્રત્યેક સમયે પિતાપિતાના શિવેને પ્રતિબોધવા અનુકૂળતાનુસારે તેને જુદી જુદી રીતે કથન કરેલ છે, એટલે અહી હવે શકાને કોઈ સ્થાન રહેતું નથી. તેથી જ્ઞાતાધર્મકથાંગમાં
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy