SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ - मुधर्मजम्बू-प्रश्नोत्तरवर्णम् २५ मूलम्-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, रिथिमियसमिद्धे, गुणसिलए चेइए, सेणिए राया, धारिणी देवी, सीहो सुमिणे, जालिकुमारो जहा मेहो, अटुओ दाओ, जाव उप्पि पासाय० विहरइ, सामी समोसढे, सेणिओ निग्गओ, जहा मेहो तहा जाली वि निग्गओ, तहेव निखंतो जहा मेहो एकारस अंगाइं अहिज्जइ, गुणरयणं तवोकम्म जहा चेव खंदगवत्तव्वया सा चेव चिंतणा, आपुच्छणा, थेरेहिं सद्धिं विउलं तहेव दुरुहइ, नवरं सोलसवासाइं सामण्ण.परियागं पाउणित्ता, कालमासे कालं किच्चा, उर्ल्ड चंदिमसोहम्मीसाण जाव आरणच्चुए कप्पे नवकगेविजे विमाणपत्थडे उड्ढं दूरं वीइवइत्ता विजए विमाणे देवत्ताए उववण्णे ॥सू०४॥ ___ छाया-एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं ऋद्धस्तिमितसमृद्धं, गुणशिलकं चैत्यं, श्रेणिको राजा, धारिणी देवी, सिंहः स्वप्ने, जालिकुमारो, यथा मेघः, अष्टाष्टको दायः, यावदुपरि प्रासाद० विहरति । स्वामी समवसृतः। श्रेणिको निर्गतः = यथा मेघस्तथा जालिरपि निर्गतः । तथैव निष्क्रान्तः, यथा मेघः, एकादश अङ्गानि अधीते । गुणरत्ने तपःकर्म यथैव स्कन्दकवक्तव्यता सैव चिन्तना, आपृच्छना, स्थविरैः सार्द्ध विपुलं तथैव दूरोहति, नवरं (विशेषः)-पोडशवर्षाणि श्रामण्यपर्यायं पालयित्वा कालमासे कालं कृत्वा ऊर्ध्व चन्द्रमः-सौधर्मेशान-यावत्-आरणाच्युते कल्पे नवकवेयके विमानप्रस्तरे ऊच दूरं व्यतिक्रम्य विजये विमाने देवत्वेन उत्पन्नः ॥मू०४॥ राग रूपी विष को दूर करने के लिये होता है । यार वार उच्चारण से सम्यक्त्व आदि गुणों का पोषण होता है, अतः उपरोक्त शब्दों का पुनः पुनः प्रयोग आवश्यक है ॥ सू० ३ ॥ કરવા માટે અને રાગરૂપી વિષને દૂર કરવા માટે હોય છે વાર વાર ઉચ્ચારણથી સમ્યકત્વ આદિ ગુણોનું પિષણ થાય છે, એટલે ઉપરોકત શબ્દને વાર વાર પ્રગ भापश्य छे. ।। सं० २ ॥
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy