SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ १४ .. अन्तकृतदशास्त्रे विशिष्टात्मकल्याणार्थनिरूपकसन्दर्भरूपश्रुतमित्यर्थः, यद्वा पूर्वभवोपार्जितकर्मणां निर्जरा जायते नूतनकर्मवन्धाभावो वा यत्र भवतीत्यध्ययनम् । उक्तंच अज्झप्पस्साणयण कम्माणं अवचओ उवचियाणं.. - अणुवचओ य नवाणं तम्हा अज्झयणमिच्छति ॥१॥ . छाया-अध्यात्ममानयनं कर्मणां अपचयः उपचितानाम् । .: अनुपचयश्च नवानां, तस्मात् अध्ययनमिच्छन्ति ॥१॥ ... अध्यात्म चेतः तस्य आनयनं मापणं शुभध्याने, तथा उपचितानां कर्मणाम् अपंचयः, नवानां कर्मणामनुपचयश्चानेन भवतीतीदमध्ययनमुच्यतेइति । तानि . दशाध्ययनान्याह-तं-जहा' : तद्यथा-गौतमः समुद्रः सागरो गम्भीरश्चैव भवति स्तिमितश्च । अचला. काम्पिल्यः खल अक्षोभः प्रसेनजिदू. विष्णुरिति । तेषां प्रत्येकनाम्ना प्रत्येकमध्ययनं ज्ञातव्यम् ।। म्० ३॥ भवोपार्जित कर्मों की नर्जरा हो, अथवा- जिससे नवीन कर्मों का पंध नहीं हो, उसका नाम अध्ययन है। ... इस अर्थ का निरूपण करने वाली गाथा इस प्रकार है: "अज्झप्पस्साणयणं, कम्माणं अवचओ उवचियाणं। अणुवचओ य लवाणं, तम्हा अज्झयणमिच्छति ॥” इत्यादि। वे क्रमशः इस प्रकार है: ____(१) गौतम (२) समुद्र (३) सागर (४) गम्भीर (५) स्तिमित (६) अचल (७) काम्पित्य (८) अक्षोभ (९) प्रसेनजित् और (१०) विष्णुकुमार ॥ सू०.३॥ . .. પ્રાપ્તિ થાય, અથવા જેના વડે અનેકભપાર્જિત કર્મોની નિર્જરા થાય, અથવા જેનાથી નવીન કર્મોનું બંધ ન થાય તેને અધ્યયન કહે છે. - • २मा अर्थ नु नि३५०४ ४२वावाणी: 40: २मा ४ारे छ : "अज्झम्पस्लाणयणं, कम्माणं अवचओ उवचियाणं ।:::: - अणुवचओ यनवाणं, तम्हा अज्झयणमिच्छति ॥ त्याहि. ते मध्ययनाना नाम मा २ छ :(१) गौतम (२) संभु (3) सांग२ (४) जमी२ . (५) तिभित (6) मयत (७) पिट्य (८) शाम () प्रसेनस्तूि (१०) विभा२ (९० 3)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy