SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुधर्मस्वामिन उनरम् . ॥ टीका ॥ . ...: "एवं खलु इत्यादि । .. एवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन मोक्षं गतेन अष्टमस्य अङ्गस्य अन्तकृतदशानाम् अष्ट वर्गाः प्रज्ञप्ताः । यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानाम् अष्ट वर्गाः प्रज्ञप्ता, प्रथमस्य खलु भदन्त ! वर्गस्य अन्तकृतदशानां श्रमणेन यावत्संप्राप्तेन कति-कियत्संख्यकानि अध्ययनानि प्रज्ञसानि ? सुधर्मा स्वामी माह-एवं खल्लु जम्बूः ! श्रमणेन यावत् संपाप्तेन अष्टमस्य अङ्गस्य अन्तकृतदशानां प्रथमस्य वर्गस्य दश अध्ययनानि प्रज्ञप्तानि । अधीयते-पठ्यते विनयादिक्रमेण गुरुसमीपे इत्यध्ययनं, - सुधर्मा स्वामी कहते हैं-हे जम्बू ! जिन्होंने भवका अन्तं कर दिया है, उन महापुरुषों के चरित्र को प्रतिपादन करने वाली ग्रंथपद्धति को अन्तकृतदशा कहते हैं, उस आठवें अङ्ग में सिद्ध-. पदप्राप्त श्रमण भगवान महावीर प्रभुने आठ वर्गों का प्रतिपादन किया है। ......हे भगवन् ! : अन्तकृतदशानामक आठवें अङ्गमें श्रमण - भगवान महावीर प्रभुने आठ वर्गों का प्रतिपादन किया है, उनमें प्रथमवर्ग के कितने अध्ययन कहे हैं ? - हे जम्बू! मोक्ष को प्राप्त श्रमण भगवान महावीर प्रभुने अन्तकृतदशानामक आठवें अङ्ग के प्रथम वर्ग के दस अध्ययन जो विनयादिक्रमसे गुरुके समीप पढा. जाय, अथवा जिससे आत्मकल्याण की प्राप्ति हो, अथवा जिसके द्वारा अनेक सुधास्वामी ४ छ-७४ रेमो मन मशीघीछे सवा महापुरुषाना यस्त्रिनु प्रतिपाइन ४२वापाणी अन्यपद्धतिने अन्तकृतदशा छे. तना भां અંગમાં સિદ્ધપદ પ્રાણ-શ્રમણ ભગવાન મહાવીર પ્રભુએ આઠ વર્ગોનું પ્રતિપાદન કર્યું છે. भगवान ! अन्तकृतदशा नामना मामा ममा श्रंभ मसवान महावीर પ્રભુએ આઠ વર્ગોનું પ્રતિપાદન કર્યું છે, તેમાં પ્રથમ વર્ગનાં કેટલાં અધ્યયન કહાં છે? ! भाक्षने प्रास श्रम : भगवान महावीर प्रभुमे अन्तकृतदशा નામના આઠમાં અગના પ્રથમ વર્ગનાં દશ અધ્યયન કહ્યાં છે. જે વિનય આદિ કમથી ગુરુની સમીય ભણાય, અથવા જેનાથી આત્મકલ્યાણની
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy