SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गमूत्रे आराद् यायते-दुरेण स्थीयते येन स आर्यः २, कर्मरूपकाष्ठच्छेदकत्वादनत्रयरूपमारम्, तद् याति प्राप्नोति यः स इति वा आर्यः ३, इत्यार्यशब्दनिर्वचनम् । उक्तं च-"अज्जइ भविहिं आरा, आइज्जइ हेयधम्मओ जो वा । रयणत्तयख्वं वा, आरं जाइत्ति अज्ज इय वुत्तो" ॥ इति ॥ कीदृशः स आर्यसुधर्मा ? इत्याह- स्थविर इति । संयमयोगेषु सीदतः साधून ऐहलौकिकपारलौकिकाऽपायदर्शनतः संयमादिपु स्थिरीकरोतीति स्थविरः, यावत् पञ्चभिरनगार ___ अथवा-रत्नत्रय रूप आरा जिसने प्राप्त कर लिया हो उसे भी आर्य कहते हैं। कर्मरूप काष्ठका छेदन करने के कारण रत्नत्रय आराशस्त्रविशेष-कहलाता है । इस अर्थको प्रकाशित करने वाली गाथा इस प्रकार है: "अज्जइ भविहिं आरा, जाइज्जइ हेयधम्मओ जो वा स्यणत्त्यरूवं वा, आरं जाइत्ति अज्ज इय वुत्तो ॥१॥” इति ।। - 'स्थविर' शब्द का अर्थ कहते हैं-तप-संयम में लगे हुए मुनियों को, अगर. संयमयोग में परीषह-उपसर्ग--आदि--जनित क्लेशके अनुभव के कारण शिथिलता आजाय तो जो उन्हें ऐहिक-पारलौकिक हानि बतलाकर तपसंयम में स्थिर करते हैं, उन्हें स्थविर कहते हैं। અલગ રહે તે આર્ય કહેવાય છે. અથવા-રત્નત્રયરૂપ આર જેણે પ્રાપ્ત કર્યા છે તેને પણ આઈ કહે છે. કર્મરૂપ કાઇનું છેદન કરવાના કારણે રત્નત્રય આરા કહેવાય છે. આ અર્થને પ્રકાશ કરવાવાળી ગાથા આ પ્રમાણે છે : 'अज्जइ भविहिं आरा, जाइज्जइ हेयधम्मओ जो वा' .. रयणत्तयरूवं वा, आरं जाइत्ति अज्ज इय वुत्तो ।। १॥ इति । सु-शोले मे अर्थात् साई, धर्म = श्रुतयारित्रसक्ष, स्याक्ष तथा स्वभावरक्षा-व सुधर्मा उपाय छे. . 'स्थविर' ने मर्थः ४ छ. तपसयभभ सासा भुनिसान हाथित સંયમયેગમાં પરિવહ ઉપસર્ગ આદિથી પેદા થતા કલેશાનુભવના કારણે શિથિલતા આવે તે તેઓને ઐહિક પારલૌકિક હાનિ બતાવી તપસંયમમાં જે સ્થિર કરે છે તેને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy