SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ २८८ अन्तकृतदशासूत्रे पारयित्या चतुर्थं करोति, 'करित्ता सव्यकामगुणियं पारेइ कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता छब्बीसइमं करेइ' पारयित्वा पइविंशतितमं करोति, 'करिता सव्यकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता अहावीसइमं करेइ' पारयित्वा अष्टाविंशतितमं करोति, 'करित्ता सन्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ पारयित्वा चतुर्थं करोति, करित्ता सच्चकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता तीसइमं करेइ पारयित्वा त्रिंशत्तमं करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेइ' पारयित्वा चतुर्थं करोति, 'करित्ता सम्बकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता वत्तीसइमं करेई' पारयित्वा द्वात्रिंशत्तमं करोति, 'करित्ता सन्चकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेई' पारयित्वा चतुर्थ करोति, 'करित्ता सबकामगुणियं पारेइ कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चोत्तीसइमं करेइ' पारयित्वा चतुस्त्रिंशं करोति, 'करिता सबकामगुणियं पारेई' कृत्वा सर्वकामगुणितं पारयति, 'पारित्ता चउत्थं करेई' पारयित्वा चतुर्थं करोति, 'करित्ता सबकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करित्ता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बत्तीसइमं करेइ' पारयित्वा द्वात्रिंशं करोति, 'करिता एवं तहेव ओसारेई' कृत्वा एवं तथैव अवसारयति 'जाव चउत्थं करेइ' यावत् चतुर्थ करोति । सा पितृसेनकृष्णाऽऽर्या पूर्वोक्तक्रमेण चतुर्थसंपुटितं चतुस्त्रिंशत्तमपर्यन्तं तपः कृत्वा पुनः पश्चानुपूर्व्याऽवतारयति यावत् चतुर्थ करोतीति भावः । 'करित्ता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति । हुई यह पितृसेनकृष्णा आर्या क्रमसे सोलह उपवास तक बढी (किये)। फिर इसीप्रकार पश्चानुपूर्वी से बीच बीच में उपवास करती हुई वह, जिस प्रकार चढी थी उसी प्रकार सोलह उपवास से एक उपवास तक क्रमसे उतरी । इस प्रकार उसने एक परिपाटी समाप्त की। यों काली रानी की तरह चारों परिपाटियां उसने તેજ પ્રકારે સેળ ઉપવાસથી એક ઉપવાસ સુધી ક્રમથી ઉતરી. આ પ્રકારે એક પરિપાટી સમાપ્ત કરી એમ કાલી રાણીની પેઠે ચારેય પરિપાટીઓ તેણે સંપૂર્ણ કરી. આની એક
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy