SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ " मुनिकुमुदचन्द्रिका टीका, पितृसेनकृष्णाचरितम् २८७ 9 7 गुणितं पारयति, 'पारिता अट्टमं करेइ' पारयित्वा अष्टमं करोति, 'करिता सव्वकामगुणियं पारेड़' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ ? वारयित्वा चतुर्थं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दसमं कुरेइ पारयित्वा दशमं करोति, 'करिता सन्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ पारयित्वा चतुर्थे करोति, 'करिता सव्वकामगुणिय पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता दुबालसमं करेइ पारयित्वा द्वादशं करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामगुणितं पारयति, 'पारिता उत्थं करेइ पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउदसमं करेइ पारयित्वा चतुर्दशं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, ' पारिता चउत्थं करेइ पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता सोलसमं करेइ करिता सर्वकामगुणियं पारेइ' पारयित्वा पोडशं करोति, कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थ करोति, 'करिता सव्वकामगुणियं पारेड' कृत्वा सर्वकामराणितं पारयति, 'पारिता अट्ठारसमं करेइ' पारयित्वा अष्टादशं करोति, 'करिता सव्वकामगुणिय पारे' कृत्वा सर्वकामगुणितं पारयति 'पारिता चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणियं पारे' कृत्वा सर्वकामगुणितं पारयति, 'पारिता वीस करेइ' पारयित्वा विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करे ' पारयित्वा चतुर्थ करोति, 'करिता सव्वकामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता बावीस में करे ? पारयित्वा द्वाविंशं करोति, 'करिता सन्च कामगुणियं पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिचा चउत्थं करेइ' पारयित्वा चतुर्थी करोति, 'करिता सव्वकामगुणिय पारेइ' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चोवीसइमं करेइ पारयित्वा चतुर्विंशतितमं करोति, 'करिता सव्वकामगुणियं पारेs' कृत्वा सर्वकामगुणितं पारयति, 'पारिता चउत्थं करे ' उपवास के पारणे वेला किया, बेला के पारणे उपवास किया, उपवास के पारणे तेला किया, यों एक-एक उपवास बीच २ में करती ઉપવાસ વચ–વચમાં કરતી થકી ક્રમથી પિતૃસેનકૃષ્ણા આર્ચાએ સેળ ઉપવાસ સુધી કર્યાં. ફરી એ પ્રકારે પદ્મ નુપૂર્વી થી વચ–વચમાં ઉપવાસ કરતાં તે જે પ્રકારે ચડી હતી ,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy