SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ निरयावलकासूत्रका सम्मतिपत्र आगमवारिधि-सर्वतन्त्र स्वतन्त्र - जैनाचार्य - पूज्यश्री आत्मारामजी महाराजकी तरफ का आया हुवा सम्मतिपत्र लुधियाना. ता. १९ नवम्बर ४८ श्रीयुत गुलाबचन्दजी पानाचंदजी सादर जयजिनेन्द्र ॥ पत्र आपका मिला ! निरयावलिका विषय पूज्यश्रीजीका स्वास्थ्य ठीक न होने से उनके शिष्य पं. श्री हेमचन्द्रजी महाराजने सम्मति पत्र लिख दिया है आपको भेज रहे हैं। कृपया एक कोपी निश्यावलिका की और भेज दीजिये और कोई योग्य सेवा कार्य लिखते रहें !! भवदीय. गुजरमल- बलवंतराय जैन ॥ सम्मतिः ॥ लेखक जैनमुनि पं. श्री हेमचन्द्रजी महाराज ) 4 सुन्दरबोधिनीटीकया समलङ्कृतं हिन्दी - गुर्जर भाषानुवादसहितं च श्रीनिरयावलिकासूत्रं मेधाविनामल्पमेधसां चोपकारकं भविष्यतीति सुदृढं मेऽभिमतम्, संस्कृतटीकेयं सरला सुवोधा सुललिता चात एवं अन्वर्थनाम्नी चाप्यस्ति । सुविशदत्वात् सुगमत्वात् प्रत्येकदुर्योधपद - व्याख्यायुतत्वाच्च टीकैपा संस्कृतसाधारणज्ञानवतामप्युपयोगिनी भाविनीत्यभिप्रेमि । हिन्दी - गुर्जर भाषानुवादावपि एतद्भाषाविज्ञानां महीयसे लाभाय भवेतामिति सम्यक् संभावयामि । . जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री द्यासीलालजी महाराजानां परि श्रमोऽयं प्रशंसनीयो धन्यवादाहश्च ते मुनिसत्तमाः । एवमेत्र श्री समीरमलजी श्री कन्हैयालालजी सुनिवरेण्ययोर्नियोजनकार्यमपि श्लाध्यं तावपि च मुनिवरौ धन्यवादार्थौ स्तः । सुन्दरप्रस्तावनाविषयानुक्रमादिना समलङ्कते सूत्ररत्नेऽस्मिन् यदि शब्दकोषोऽपि दत्तः स्यात्तर्हि वरतरं स्यात् । यतोऽस्यावश्यकतां सवऽप्पवेषकविद्वांसोऽनुभवन्ति । पाठका :.. सूत्रस्यास्याध्ययनाध्यापनेन लेखक नियोजक महोदयानां परिश्रमं सफलयिष्यन्तीत्याशास्महे । इति ।
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy