SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, सुकृष्णाचरितम् एक्केक्कं भोयणस्स दत्तिं पडिगाहेइ एक्केक्कं पाणगस्स' प्रथमे नवके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति एकैकां पानकस्य, 'जाव नवमे नवए नव नव दत्तिं भोयणस्स पडिगाहेइ नव नव पाणगस्स' यावत् नवमे नवके नव नव दत्ती जनस्य प्रतिगृह्णाति नव नब पानकस्य, 'एवं खलु नवनवमियं भिक्खुपडिम' एवं खलु नवनवमिकां भिक्षुप्रतिमाम् 'एकासीईराइंदिएहिं चउहिं पंचोत्तरेहि भिक्खासएहि एकाशीत्या रात्रिन्दिवैश्चतुर्भिः पञ्चोत्तरैर्भिक्षाशतैः= पश्चाधिकैः चतुश्शतैरित्यर्थः, 'अहामुत्तं जाव आराहित्ता दसदसमियं भिक्खुपडिमं उवसंपज्जिताणं विहरइ' यथासूत्रं यावद् आराध्य दशदशमिकां भिक्षुप्रतिमामुपसंपद्य विहरति। 'पढमे दसए एक्केक्कं भोयणस्स दत्ति' प्रथमे दशके एकैकां भोजनस्य दत्तिं 'पडिगाहेइ' प्रतिगृह्णाति-स्वीकरोति, 'एक्केक्कं पाणगस्स' एकैकां पानकस्य दत्तिं स्वीकरोति, 'जाव दसमे दसए दस दस भोयणस्स' यावद् दशमे दशके दश दश भोजनस्य दत्तीः प्रतिगृह्णाति, 'दस दस पाणगस्स' दश दश पानकस्य दत्तीः प्रतिगृह्णाति। 'एवं खलु एयं दसदसमियं भिक्खुपडियं एक्केणं विचरूँ। अनन्तर की चन्दनबाला आज्ञा से वह आर्या नवनवमिका भिक्षुप्रतिमा को स्वीकार कर विचरने लगी। प्रथम नवक में एक दात अन्न की और एक दात पानी की ली, एवं क्रमसे नवमें नवक में नौ दात अन्न की और नौ दात पानी की ली। यह नवनवमिका भिक्षुप्रतिमा इक्यासी अहोरात्र में पूरी होती है। इसमें भिक्षाओं की संख्या चार सौ पाच होती है । इस नवनवमिका भिक्षुप्रतिमा को समाप्त कर आर्य चन्दनबाला आर्या की आज्ञा से वह सुकृष्णा आर्या 'दशदशमिका भिक्षुप्रतिमा' स्वीकार कर विचरने लगी। वह दशदशमिका भिक्षुप्रतिमा इस प्रकार है-उन्होंने दशदशमिका के प्रथम दशक में एक दात अन्न की और एक दात पानी की ली। इसी प्रकार दशम दशक में उन्होंने दस दात अन्न की और दस दात पानी દાત પાણીની લીધી. એ પ્રમાણે કમથી નવમી નવકમાં નવ દાત અનની અને નવ દત પાણીની લીધી. આ નવનવમિકા ભિક્ષુપ્રતિમા એકયાસી દિવસરાતમાં પૂરી થાય છે. આમાં ભિક્ષાઓની સંખ્યા ચાર પાંચ થાય છે. આ નવનવમિકા ભિક્ષુપ્રતિમાને સમાપ્ત કરી આર્ય ચંદનબાળા આર્યાની આજ્ઞાથી તે સુકૃષ્ણ આર્યા દશદશમિકા ભિક્ષુપ્રતિમાનો સ્વીકાર કરી વિચરવા લાગી. તે દશદશમિકા ભિક્ષુપ્રતિમાં આ પ્રકારે છે–તેમણે દશદશમિકાના પ્રથમ દશકમાં એક દાંત અન્નની અને એક દાત પાણીની લીધી. એ પ્રકારે દશમ દશકમાં તેમણે દશ દાત અનની અને દશ દાત પાણીની ગ્રહણ કરી. આ પ્રકારે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy