SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कालीचरितम् २४७ सा काली आर्या परिपाटीचतुष्टयसहितं रत्नावलीनामकं तपः कृतवतीत्यर्थः। 'तए णं सा काली अज्जा' ततः खलु सा काली आर्या 'रयणावलीतवोकम्म' रत्नावलीतपःकर्म- चतुःपरिपाटीयुक्तं रत्नावलीनामकं तपः, 'पंचहिं संवच्छरेहिं दोहि य मासेहिं' पञ्चभिः संवत्सरैभ्यां च मासाभ्याम् 'अट्ठावीसाए य दिवसेहि' अष्टाविंशत्या च दिवसैः, 'अहामुत्तं जाव आराहित्ता' यथासूत्रं यावदाराध्य-मूत्रानुसारेण यावदाराधनां कृत्वा 'जेणेव अज्जचंदणा अज्जा तेणेव उवागया' यत्रैव आर्यचन्दना आर्या तत्रैव उपागता, 'उवागच्छिता अजचंदणं वंदइ णमंसइ' उपागत्य आर्यचन्दनां वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा 'वहूहिं चउत्थछट्टमदसमदुवालसेहिं तवोकम्मेहिं अप्पाणं भावमाणी विहरइ' बहुभिश्चतुर्थपढाष्टमदशमद्वादशभिस्तपःकर्मभिरात्मानं भावयन्ती विहरति ॥ मू० ५॥ ॥ मूलम् ॥ तए णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था, से जहा इंगालसगडी वा जाव सुयहुयासणे इव भासरासिपलिच्छण्णा, तवेणं तेएणं तवतेयसिरीए अईव उवसोभेमाणी चिट्टइ ॥ सू० ६॥ ॥ टीका ॥ - 'तए णं' इत्यादि । 'तए णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था' ततः खलु सा काली आर्या तेन उदारेण किया। इस प्रकार काली आर्या रत्नावली की चारों परिपाटी को पाँच वर्ष छह मास और अट्ठावीस दिन में समाप्त कर जहाँ चन्दनबाला आर्या थी, वहाँ गयी और उन्हें वन्दन नमस्कार किया। बाद' में बहुत सी चतुर्थभक्त आदि तपस्याओं से आत्मा को भावित करती हुई 'विचरने लगी ॥ सू० ५ ॥ उसके बाद उस काली आर्या का शरीर इस प्रकार की પારણામાં આંબિલ કર્યા. આ પ્રકારે કાલી આર્યા રત્નાવલીની ચારેય પરિપાટી પાંચ વર્ષ છ માસ અને અઠ્ઠાવીશ દિવસમાં સમાપ્ત કરી જ્યાં ચંદનબાલા આર્યા હતી ત્યાં ગઈ અને તેમને વંદન નમસ્કાર કર્યા પછી ઘણાં ચતુર્થભકત આદિ તપસ્યાઓથી આત્માને ભાવિત કરતી વિચરવા લાગી. (સૂ૦ ૫) ત્યારપછી તે કાલી આર્યાનું શરીર આ પ્રકારની પ્રધાન તપસ્યા કરવાથી એકદમ रत्नावली क्रममाप्त कर जारी किया
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy