SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २४६ अन्तकृत दशासूत्रे विकृतिवर्ज पारयति, 'पारिता' पारयित्वा 'एवं जहा पढमाए वि' एवं यथा प्रथमायामपि वरं सव्वपारणए बिगड़वज्जं पारे 'नवरं सर्वपारणायां विकृतिवर्ज पारयति= द्वितीयपरिपाट्यामपि प्रथमपरिपाटीवदेव सर्व करोति, विशेषस्तु द्वितीयस्यां परिपाट्यां विकृतिवर्जी पारणां करोति, 'जाव आराहिया भवड़ यावद् द्वितीया परिपाटी आराधिता भवति । 'तयाणंतरं च णं तदनन्तरं द्वितीय परिपाट्यनन्तरं च खलु 'तचाए परिवाडीए चउत्थं करेड़' तृतीयायां परिषाट्यां चतुर्थ करोति, 'करिता अलेवार्ड पारे' कृत्वा अलेपकृतं पारयति = विकृतिले परहितं पारयति, पारणके विकृतेर्लेपमात्रमपि वर्जयतीत्यर्थः । 'सेसं तहेव' शेषं तथैव । ' एवं चउत्था परिवाडी' एवं चतुर्थ्यपि परिपाटी, 'नवरं ' विशेषस्वयं यत् 'सव्वपारणए आयंबिलं पारे ' सर्वपारणके आचामाम्लं पारयति = सर्वेषु पारणादिवसेषु आचामाम्लं करोतीत्यर्थः, ' सेसं तं चैव शेषं तदेव = अवशिष्टं पूर्ववदेव ज्ञातव्यम् । अत्र गाथा । 'पढमम्मि सव्वकामपारणयं, विड़यए विगड़वजं । तइयम्मि अलेवार्ड, आयंबिलओ चउत्थम्मि ॥ ' प्रथमायां सर्वकामपारणकं, द्वितीयायां विकृतिवर्जम् । तृतीयायामले पकृतम्, आचामाम्लं च चतुर्थ्याम् ॥ इति । पन्द्रह, चौदह, तेरह, बारह, ग्यारह, दस, नौ, आठ, सात, छह, पाँच, चार, तीन, दो और एक उपवास किया । पारणा करके आठ वेले किये । पारणा करके तेला किया, वेला किया और उपवास किया। सभी पारणों में विगय छोड दिया । जिस प्रकार प्रथम परिपाटी की, उसी प्रकार दूसरी परिपाटी भी की। परन्तु इसमें सभी विगयवर्जित पारणे किये। इसी प्रकार तीसरी लडी पूरी की, इसमें पारणे के दिन विगय का लेप मात्र भी छोड दिया । चौथी लडी भी इसी प्रकार से की; परन्तु इसके पारणे में आम्बिल पछी पंधर, औौह, तेर, जार, भगीयार, हरा, नत्र, आई, सात, छ, पांय, यार, બે અને એક ઉપવાસ કર્યાં. પારણું કરીને આઠ છઠે કર્યાં. પારણું કરીને અઠમ કર્યાં, છઠે કર્યાં અને ઉપવાસ કર્યાં. અંધાં પારણામાં વિગય છેડી દીધો. જે પ્રકારે પ્રથમ પરિપાટી' કરી તેજ પ્રકારે બીજી પરિપાટી પણ કરી. પરન્તુ આમાં સ–વિંગય–વર્જિત પારણાં કર્યાં. એજ રીતે ત્રીજી પરિપાટી પૂર્ણ કરી, એમાં પારણાંને દિવસે વિગયને લેપમાત્ર પણ છોડી દીધા. ચેથી પરિપાટી પણ એજ પ્રકારે કરી, પરંતુ તેના
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy