SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २३० अन्तकृतदशाङ्गसूत्रे एकादश अङ्गानि अधीते, 'वहुवासा परियाओ' वहुवर्षाणि पर्यायः, 'जाव विपुले सिद्धे' यावद् विपुले सिद्ध: । ' एवं खलु जंबू ! समणेणं जाव छट्टमस्स वग्गस्स ' एवं खलु हे जम्बू ! श्रमणेन यावत्षष्ठस्य वर्गस्य= श्रमणेन भगवता महावीरेण मोक्षं संप्राप्तेन पष्ठस्य वर्गस्य 'अयमट्ठे ' अयमर्थः=पूर्वोक्तरूपोऽर्थः ‘पण्णत्ते प्रज्ञप्तः = प्रतिपादितः ॥ ०२९ ॥ ॥ इति अलक्षनामकं पोडशमध्ययनं सम्पूर्णम् ॥ इति श्रीविश्वविख्यात - जगवल्लभ - प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापाऽऽलापक-मविशुद्धगद्यपद्यनैकग्रन्थ निर्मायक - वादिमानमर्दक- श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त -‘जैनशास्त्राचार्य ' - पदभूषित - कोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य - जैनधर्मंदिवाकर - पूज्यश्री-घासीलाल- प्रतिविरचितायाम् निकुमुदचन्द्रिकायां टीकायां षष्ठो वर्गः संपूर्णः॥ ६ ॥ अन्तकृतदशाङ्गसूत्रस्य अध्ययन किया तथा बहुत वर्षों तक चारित्रपर्याय पाला । अन्त में विपुलगिरि पर सिद्ध होगये । हे जम्बू ! इस प्रकार श्रमण भगवान महावीरने छठे वर्ग के भावों को निरूपित किया है ।। सू० २९ ॥ || सोलहवाँ अध्ययन समाप्त ॥ ॥ छठा वर्ग समाप्त ॥ અંગાનું અધ્યયન કર્યું તથા ઘણાં વર્ષોં સુધી ચારિત્રપર્યાયનું પાલન કર્યું. અંતમાં વિપુલગિરિ પર સિદ્ધ થઈ ગયા. હે જ ખૂ! આ પ્રકારે શ્રમણ ભગવાન મહાવીરે છઠ્ઠા વર્ગના ભાવેાને નિરૂપણુ र्या छे (सू० २८) સેાળમું અધ્યયન સમાપ્ત છઠ્ઠો વર્ગ સમાપ્ત
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy