SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, अतिमुक्तकुमार चरितम् २२३ चैव जाणामि तं चैव न जाणामि, जं चेव न जाणामि तं चैव जाणामि । तए णं तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी कहं णं तुमं पुत्ता ! जं चैव जाणासि तं चैव न जाणासि, जं चैव न जाणासि तं चैव जाणासि ॥सू० २७॥ ॥ टीका ॥ 9 're णं' इत्यादि । 'तर णं से अइमुत्ते कुमारे जेणेत्र अम्मापियरो तेणेव उवागए जाव पचइत्तए' ततः खलु सोऽतियुक्तः कुमारो यत्रैव अम्बा पितरौ तत्रैव उपागतो यावत्मत्रजितुम् = मातापित्रोरन्तिके समुपागत एवमत्रादीत् - यदहं हे अम्वापितरौ ! भगवतो महावीरस्य समीपे मत्रजितुमिच्छामि । इति तद्वचो निशम्य तम् 'अइमुत्तं कुमारं अस्मापियरो एवं वयासी' अतिमुक्तं कुमारम् अम्वापितरौ एवमवादिष्टाम् - 'वाले सि ताव तुमं पुत्ता !" बालोऽसि तावत्वं पुत्र ? “ असंबुद्धेसि तुमं पुत्ता ! असंबुद्धोऽसिं त्वं पुत्र ! - असंबुद्धोऽसि = अज्ञाततत्त्वोऽसि 'किंण्णं तुमं जाणासि धम्मं ' किं खलु त्वं जानासि धर्मम् ? 'तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी' ततः खलु सोऽतिमुक्तः कुमारोऽम्वापितरौ एवमवादीत् - ' एवं खलु अहं अम्मयाओ ! एवं खलु अहं हे अम्वातातौ ! 'जं चेत्र जाणामि तं चेत्र न जाणामि, जं चेव न जाणामि तं चेत्र जाणामि' यदेव जानामि तदेव न जानामि यदेव न जानामि तदेव जानामि = हे मातापितरौ ! अहं किं जानामि उसके बाद वह अतिमुक्तक कुमार जहां मातापिता थे वहाँ आये और उन्होंने मातापिता से प्रव्रज्या के लिये आज्ञा माँगी, अपने पुत्र की यह बात सुनकर मातापिता को हंसी आई और इस प्रकार बोले हे पुत्र ! तुम अभी बच्चे हो, अभीतक तुमने तत्वों को नहीं जाना है । हे पुत्र ! क्या तुम धर्म के ज्ञाता हो ? यह सुनकर अतिमुक्तक कुमार ने कहा हे मातापिता ! मैं 'जो जानता हूँ उसको नहीं जानता, जिसको नहीं जानता उसको जानता ત્યારપછી તે અતિમુકતક કુમાર જ્યાં માતાપિતા હતાં ત્યાં આવ્યા અને તેમણે માતાપિતા પાસેથી પ્રવ્રજ્યા માટે આજ્ઞા માગી. પેાતાના પુત્રની આ વાત સાંભળી માતાપિતાને હસવું આવ્યું અને કહ્યું હે પુત્ર! તું હજી બાળક છે, હજી તે તત્ત્વાને જાણ્યાં નથી. હે પુત્ર! તુ શુ ધર્મ સમજે છે? આ સાંભળી અતિસુકતક કુમારે કહ્યું હું માતાપિતા ! ‘હું જે જાણું છું તે નથી જાણુતા, જે નથી જાણતા તે જાણું છું. માતાપિતા અતિમુકતક -
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy