SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २२२ अन्तकृतदशाङ्गमुत्रे गौतमः 'संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' संयमेन तपसाऽत्मानं भावयन् विहरति 'तए णं समणे भगवं महावीरे अइमुत्तस्स कुमारस्स' ततः खल श्रमणो भगवान महावीरोऽतिमुक्ताय कुमाराय 'धम्मकहा' धर्मकथा धर्मकथां कथितवानित्यर्थः । अतिमु कुमारमुद्दिश्य भगवता धर्मोपदेशः कृत इति भावः । 'तए णं से अइमुत्ते कुमारे' ततः खलु सोऽतिमुक्तः कुमारः 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'अंतिए धम्मं सोचा णिसम्म' अन्तिके धर्म श्रुत्वा निशम्य 'हट्टतुट्ट०' हृष्टतुष्ट० एवमवादीत्हे भदन्त ! भवदन्तिके प्रत्रजितुमिच्छामि । 'जं णवर' यो विशेपः सोऽयम्; 'देवाणुप्पिया! अम्मापियरो आपुच्छामि' हे देवानुप्रियाः ! अम्बापितरौ आपृच्छामि 'तए णं' ततः खलु मातापित्रोरनुमतिप्राप्त्यनन्तरं खलु 'अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि' अहं देवानुप्रियाणामन्तिके यावत् प्रवजामि । ' अहासुहं देवाणुप्पिया! 'यथासुखं देवानुप्रिय! हे देवानुप्रिय ! यथा ते सुखकरं तथा कुरु । अस्मिन् कार्ये 'मा पडिवंधं करेह' . मा प्रतिवन्धं कुरु= प्रमादं मा कुरु ॥ मू० २६ ॥ ॥ मूलम् ॥ तए णं से अइमुत्ते कुमारे जेणेव अम्मापियरो तेणेव उवागए जाव पवइत्तए, अइमुत्तं कुमारं अम्मापियरो एवं वयासी-बाले सि ताव तुमं पुत्ता ! असंबुद्धेसि तुमं पुत्ता ! किपणं तुमं जाणासि धम्मं ? तए णं से अइमुत्ते कुमारे अम्मापियरो एवं वयासी-एवं खल अहं अम्मयाओ! जं श्रमण भगवान महावीर ने अतिमुक्तक कुमार को उद्देश करके उनके योग्य धर्मकथा कही । धर्मकथा सुनकर वे अतिमुक्तक कुमार अत्यन्त हृष्टतुष्ट हो इस प्रकार बोले-हे भदन्त ! मैं अपने मातापिता की आज्ञा लेकर आपके समीप प्रत्रजित होना चाहता हूँ। भगवानने कहा-हे देवानुप्रिय ! जो तुम्हारे लिये सुखकर हो वैसा करो, प्रमाद मत करना ॥ सू० २६ ॥ શ્રમણ ભગવાન મહાવીરે અતિમુકતક કુમારને ઉદ્દેશીને તેનાં યોગ્ય ધર્મકથા કહી. ધર્મકથા સાંભળીને અતિમુકતક કુમાર હતુષ્ટ થયા અને કહ્યું–હે ભદન્ત! હું મારાં માતાપિતાની આજ્ઞા લઈને આપની પાસે પ્રવ્રજિત થવા ચાહું છું. ભગવાને કહ્યું–હે દેવાનુપ્રિય! જેમ તમને સુખકર થાય તેમ કરે, પ્રમાદ ન કરે (સૂ) ૨૬)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy