SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गौष्ठिकपुरुषाणां बन्धुमती प्रति दुर्भावः १७७ सोऽर्जुनको मालाकारो 'बंधुमईए भारियाए सद्धिं पुप्फुच्चयं करेइ' वन्धुमत्या भार्यया सार्धे पुष्पोच्चयं करोति, 'करित्ता अग्गाई वराई पुप्फाइं गहाय जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ' कृत्वा अग्र्याणि वराणि पुष्पाणि गृहीत्वा यत्रैव मुद्गरपाणेर्यक्षस्य यक्षायतनं तत्रैव उपागच्छति । 'तए णं ते छ गोहिल्ला पुरिसा अज्जुणयं मालागारं वंधुमईए भारियाए सद्धि' ततः खल ते षड् गौष्ठिकाः पुरुषा अर्जुनकं मालाकारं वन्धुमत्या भार्यया साम् 'एज्जमाणं' एजमानम् आगच्छन्तं 'पासइ' पश्यति, 'पासित्ता अन्नमन्नं एवं वयासी' दृष्ट्वा अन्योऽन्यम् एवमवदत्-'एस णं देवाणुप्पिया !' एष खलु हे देवानुप्रियाः ! 'अज्जुणए मालागारे' अर्जुनको मालाकारो 'बंधुमईए भारियाए सद्धि' बन्धुमत्या भार्यया सार्द्धम् , 'इहं' इह 'हन्चमागच्छइ' शीघ्रमागच्छति, 'त सेयं खलु देवाणुप्पिया ! अहं अज्जुणयं मालागारं' तच्छ्रेयः खलु हे देवानुप्रियाः ! अस्माकम् अर्जुनकं मालाकारम् 'अवओडयवंधणयं' अवकोटकवन्धनक-गले रज्जु कृत्वा बाहू पृष्ठदेशे आनीय यद्वन्धनं तदवकोटकम् उच्यते, तादृशं वन्धनं यस्य स तथा तं 'करेत्ता' कृत्वा, अर्जुनकं मालाकारमवकोटक: वन्धनेन वद्ध्वा इत्यर्थः; 'वंधुमईए भारियाए सद्धिं' वन्धुमत्या भार्यया साई 'विउलाई भोगभोगाई भुंजमाणाणं विहरित्तए' विपुलान् भोगभोगान् भुञ्जानानां विहर्तुम् अर्जुनकं मालाकारमवकोटकवन्धनेनोद्ध्य तद्भायया सह साथ पुष्पसंग्रह करके उत्तम २ फूलों को लेकर मुद्रपाणि यक्ष की. पूजा के लिये यक्षायतन की ओर जा रहा था। बन्धुमतो भार्या के साथ आते हुए अर्जुनमाली को देखकर उन छहों गौष्टिक पुरुषों ने परस्पर विचार किया हे मित्रों! यह अर्जुन माली अपनी पत्नी बन्धुमती के साथ यहाँ आरहा है, इसलिये हम लोगों को उचित है कि इस माली को औंधी-मुश्कियों से बलपूर्वक बांधकर इसकी भार्या बन्धुमती के साथ विपुल भोगों को भोगें । इस प्रकार હતા. અર્જુન માલી પણ બધુમતીની સાથે એકઠાં કરેલા પુષ્પમાંથી સારામાં સારાં પુષ્પ લઈને મુળરપાણિ યક્ષની પૂજા માટે યક્ષાયતન તરફ જતો હતે. બધુમતી ભાર્યા સાથે આવતા અર્જુનમાલીને જોઈને તે છએ ગૌષ્ટિક પુરુષેએ પરસ્પર વિચાર કર્યો કે હે મિત્ર! આ અર્જુન માલી પિતાની પત્ની બન્દુમતીની સાથે અહીં આવે છે. તેથી આપણું માટે ઊચિત છે કે આ માલીને અવળા હાથે બાંધી બલપૂર્વક તેની ભાર્યા બધુમતીની સાથે વિપુલભેગો ભેગવીએ. આ પ્રકારે પરસ્પર વિચાર કરી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy