SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १७६ अन्तकृतदशाङ्गसूत्रे उपागत्य ' बंधुमईए भारियाए सद्धिं पुप्फुच्चयं वन्धुमत्या भार्यया सार्द्धं पुष्पोच्चयम् = एकत्रस्थले पुष्पपुञ्ज 'करेइ' करोति ॥ ०५ ॥ ॥ मूलम् ॥ तए णं तीसे ललियाए गोट्टीए छ गोटिल्हा पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागया अभिरममाणा चिति । तए णं से अज्जुणए मालागारे बंधुमईए भारिया सद्धिं पुपुच्चयं करेइ, करिता अग्गाई वराई पुप्फाई गहाय जेणेव मोग्गरपाणिस्स जक्खाययणे तेणेव उवागच्छइ । तए णं ते छ गोट्टिल्ला पुरिसा अज्जुणयं मालागारं बंधुमईए भारियाए सद्धिं एजमाणं पासइ, पासित्ता अन्नमन्नं एवं वयासी - एस णं देवाशुप्पिया ! अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं इहं हवमागच्छइ, तं सेयं खलु देवाशुप्पिया! अम्हं अज्जुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमईए भारियाए सद्धिं विउलाई भोग भोगाई भुंजमाणाणं विहरितए ति कट्टु एयमहं अन्नमन्नस्स पडिसुर्णेति, पडिसुणित्ता कवाडंतरेसु निलुक्कंति, निच्चला निष्कंदा तुसिणीया पच्छण्णा चिति ॥ सू० ६ ॥ ॥ टीका ॥ 4 'तए णं' इत्यादि । 'तर णं तीसे ललियाए गोट्टीए छ गोहिल्ला पुरिसा जेणेत्र मोग्गर पाणिस्स जक्खस्स' ततः खलु तस्या ललिताया गोष्ठ्याः पड् गौष्ठिकाः पुरुषा यंत्र मुद्गरपाणेर्यक्षस्य 'जक्खाययणे' यक्षायतनं 'तेणेव ' तत्रैव = यक्षायतने ' उवाग़या' उपागताः = समागताः 'अभिरममाणा चिद्वंति ' अभिरमणमाणाः=क्रीडन्तस्तिष्ठन्ति । 'तए णं से अज्जुणए मालागारे ' ततः खलु चुनकर एकत्रित करने लगा || सू० ५ ॥ उस समय पूर्वोक्त ललिता गोष्टी के छ गौष्टिक पुरुष मुद्गरपाणि के यक्षायतन में घूम रहे थे, अर्जुन माली भी बन्धुमती के પેાતાની પત્ની બન્ધુમતીની સાથે ફૂલેલા વીણીને એકઠાં કરવા લાગ્યા (સ્૦ ૫ ) તે સમયે પૂર્વકિત લલિતા ગાછીના છ માણુસા મુદ્ગરપાણિના યક્ષાયતનમાં ક્રૂરતા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy