SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ १७० अन्तकृतदशाङ्गमुत्रे एवमेव, 'जाव विपुले सिद्धे' यावद् विपुले सिद्ध: किंकमस्य सिद्धिपर्यन्तं सर्वे चरितं मङ्काईवदेव विज्ञेयम् ॥ ०२ ॥ इति द्वितीयमध्ययनम् || २ || ॥ मूलम् ॥ तच्चस्स उक्खेवओ ! एवं खल जंबू ! तेणं कालेणं तेणं समपुणं रायगिहे णयरे, गुणसिलए चेइए, सेणिए राया, चेल्लणा देवी । तत्थ णं रायगिहे णयरे अज्जुणए णामं मालागारे परिवes अड्ढे जाव अपरिभूए । तस्स णं अज्जुणयस्स मालागारस्स बंधुमई णामं भारिया होत्था, सूमालपा - णिपाया । तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नयरस बहिया एत्थ णं महं एगे पुप्फारामे होत्था कण्हे जाव निकुरंबभूए दसद्धवन्नकुसुमकुसुमिए पासाईए ४ । तस्स णं पुप्फारामस्त अदूरसामंते तत्थ णं अज्जुणयस्स मालागारस्स अज्जयपज्जय पिइपज्जयागए अणेगकुलपुरिसपरंपरागए मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिवे सच्चे जहा पुण्णभद्दे । तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सणिफण्णं अयोमयं मोग्गरं गहाय चिट्ठा ॥ सू० ३ ॥ ॥ टीका ॥ ' तच्चस्स ' इत्यादि । ' तच्चस्स उक्खेवओ' तृतीयस्य उत्क्षेपकः पूर्ववदेव ज्ञेयः । ' एवं खलु जंबू । तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, सेणिए राया, चेलणा देवी' एवं खलु हे जम्बू : ! तस्मिन् काले वर्णन है । किङ्कम गाथापति मङ्काई के समान ही प्रव्रजित हुए तथा उसी प्रकार विपुल गिरि पर सिद्ध हुए || सू० २ ॥ द्वितीय अध्ययन समाप्त ॥ ॥ अथ तृतीय अध्ययन ॥ तृतीय अध्ययन का आरम्भ इस प्रकार करते हैं-श्री जम्बू પશુ મકાઇની સમાન જ પ્રવ્રુજિત થયા, તેજ પ્રકારે વિપુલગિરિ પર સિદ્ધ થયા (સ્૦ ૨) દ્વિતીય અધ્યયન સમાય. અથ તૃતીય અધ્યયન, તૃતીય અધ્યયનના આરંભ આ પ્રકારે કરીએ છીએ, શ્રી જંબૂસ્વામીએ શ્રી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy