SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, मङ्काईकिङ्कमचरितम् . १६९ यावदनगारो जातः कीदृशोऽनगारो जातः ? इत्याह- 'इरियासमिए जाव गुत्तभयारी' ईर्यासमितो यावद् गुप्तब्रह्मचारी | "तए णं से मंकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए ' ततः खलु स मङ्काईरनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणामन्तिके ' सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ' सामायिकादीनि एकादश अङ्गानि अधीते, 'सेस' शेषम् अवशिष्टमेवं विज्ञेयम्, 'जहा खंदगस्स ' यथा स्कन्दकस्य, गुणरयणं तवोकम्मं' गुणरत्नं तपःकर्म = अयं स्कन्दकवत्तपःकर्म कृतवान् ; 'सोलस वासाई परियाओ' षोडश वर्षाणि पर्याय:- दीक्षा पर्यायः ; 'तहेव विपुले सिद्धे' तथव विपुले सिद्ध : = स्कन्दकव देव विपुल गिरौ सिद्धः । इति प्रथममध्ययनम् ॥ १ ॥ 'दोच्चस्स उक्खेवओ' द्वितीयस्य उत्क्षेपकः = द्वितीयस्याध्ययनस्य प्रारम्भवाक्यं प्रथमाध्ययनवदेव ज्ञातव्यम् । 'किंकसे वि एवं चेव' किंकमोऽपि वाली शिबिका पर चढकर प्रव्रज्या लेने के लिये निकले और यावत् अनगार होगये । उसके बाद वह मङ्काई अनगार श्रमण भगवान महावीर के तथारूप स्थविरों के समीप सामयिक आदि ग्यारह अङ्गों का अध्ययन किया, और स्कन्दक के समान गुणरत्न तप का आराधन किया, एवं सोलह वर्ष पर्यन्त दीक्षापर्याय का पालन करके अन्तमें स्कन्दक के समान ही विपुलपर्वत पर सिद्धपद को प्राप्त हो गये । प्रथम अध्ययन समाप्त | द्वितीय अध्ययन का प्रारम्भ वाक्य भी प्रथम अध्ययन के समान जानना चाहिये । इस अध्ययन में किङ्कम गाथापति का થઇ ગયા. ત્યાર પછી તે મકાઇ અનગારે શ્રમણ ભગવાન મહાવીરના તથારૂપ વિરાની પાસે સામાયિક આદિ અગીયાર અંગોનું અધ્યયન કર્યું, અને સ્કન્દકની પેઠે ગુણરત્ન તપનું આરાધન કર્યું, તથા સેાળ વર્ષ પર્યંન્ત દીક્ષા પર્યાયનું પાલન કરી અંતમાં સ્કન્દકની પેઠે જ વિપુલ પ`ત પર સિદ્ધ પદને પ્રાપ્ત થયા. પ્રથમ અધ્યયન સંપૂર્ણ એજ રીતે દ્વિતીય અધ્યયનનાં પ્રારંભવાકયને પણ પ્રથમ અધ્યયનની સમાન જાણી લેવું જોઈએ. આ અધ્યયનમાં કિમ ગાથાપતિનું વર્ણન છે. કિંકમ ગાથાપતિ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy