SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ... मुनिकुमुदचन्द्रिका टीका मङ्काईकिङ्कमचरितम् १६७ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे गुणसिलए जाव विहरइ, परिसा निग्गया । तए णं से मंकाई गाहावई इमीसे कहाए लडे जहा पन्नत्तीए गंगदत्ते तहेव, इमोवि जेट्रपुत्तं कुटुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीयाए णिक्खंते जाव अणगारे जाए इरियासमिए जाव गुत्तबंभयारी । तए णं से मंकाई अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिज्जइ, सेसं जहा खंदगस्स, गुणरयणं तवोकम्म, सोलस वासाई परियाओ, तहेव विपुले सिद्धे ।१। दोच्चस्स उक्खेवओ०, किंकमे वि एवं चेव जाव विपुले सिद्धे । २। ॥ सू० २॥ ॥ टीका ॥ . 'एवं खलु' इत्यादि । 'एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे' एवं खलु हे जम्बूः! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् , तत्र 'गुणसिलए चेइए' गुणशिलकं चैत्यम् , तस्मिन् नगरे 'सेणिए राया' श्रेणिका राजाऽसीत् । 'तत्थ णं' तत्र खलु राजगृहे नगरे, 'मंकाईगाहावई णाम गाहावई परिवसइ अड्ढे जाव अपरिभूए' मङ्काईगाथापतिनाम गाथापतिः परिवसति आढ्यो यावदपरिभूतः, आढ्यः = समृद्धः अपरिभूतः = पराभवरहितः। तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये, 'समणे भगवं महावीरे आइगरे गुणसिलए जाव विहरइ' श्रमणो भगवान् महावीर आदिकरो गुणशिलके यावद् विहरति । 'परिसा निग्गया' परिपत् हे जम्बू ! उस काल उस समय में राजगृह नामक नगर था ! उसमें गुणशिलक नामक एक चैत्य था । उस नगर में श्रेणिक नामक राजा थे। उस राजगृह नगर में सड़ाई नामक गाथापति रहते थे। जो अत्यन्त समृद्ध एवं दूसरों से अपराभवित थे। હે જબ્બ ! તે કાલ તે સમયે રાજગૃહ નામે નગર હતું. તેમાં ગુણશિલક નામે એક ચિત્ય હતું. તે નગરમાં શ્રેણિક નામે રાજા હતા. તે રાજગૃહ નગરમાં મકાઈ નામે ગાથાપતિ રહેતા હતા, જે બહુજ સમૃદ્ધ અને બીજાથી અપરાભવિત (अथा पराम नहि थाय तवा) उता. .
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy