SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १६६ अन्तकृत दशाङ्गस्त्रे 'जहा - 'मंकाई किकमे चेव, मोग्गरपाणी य कासवे । खेमए धितिधरे चैत्र, केलासे हरिचंदणे ॥ १ ॥ वारत्त - सुदंसण-- पुन्नभद्द - सुमभद्द - सुपडे मे | अइमुत्ते अ अलक्खे अज्झयणाणं तु सोलसयं ॥ २ ॥' तद्यथा - मङ्काई ः किङ्कमचैव मुद्रपाणिश्च काश्यपः । क्षेमको धृतिधरचैव कैलासो हरिचन्दनः ॥ १ ॥ वारत - सुदर्शन पुण्यभद्र - सुमनोभद्र - सुप्रतिष्ठाः मेघः । अतिमुक्तश्च अलक्षोऽध्ययनानां तु पोडशकम् ॥ 'मङ्काई' इत्यारभ्यालक्षपर्यन्तानि अध्ययनानि पोडशसंख्यकानि सन्ति । ' जड़ सोलस अज्झयणा पण्णत्ता, पढमस्स अज्झयणस्स के अटे पण्णत्ते' यदि पोडश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य अध्ययनस्य कोऽर्थः प्रज्ञप्तः ? अयं भावः - जम्बूस्वामी पृच्छतिहे भदन्त ! पष्ठवर्गस्य पोडशाध्ययनेषु प्रथमाध्ययनस्य भगवता कोऽर्थः प्ररूपितः ।। सू० १ ॥ ॥ मूलम् ॥ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे, गुणसिलए चेइए, सेणिए राया । तत्थ णं मंकाईगाहावई णामं गाहावई परिवसइ अड्ढे जाव अपरिभूए । इस प्रकार हैं - ( १ ) मंकाई (२) किंकम (३) मुद्गरपाणि (४) काश्यप (५) क्षेमक (६) धृतिधर (७) कैलास (८) हरिचन्दन (९) वारन्त (१०) सुदर्शन (११) पूर्णभद्र (१२) सुमनोभद्र (१३) सुप्रतिष्ठ (१४) मेघ (१५) अतिमुक्त और (१६) अलक्ष्य ! हे भदन्त ! भगवान् महावीरने अन्तकृत सूत्र के छठे वर्ग में सोलह अध्ययनों का निरूपण किया है तो इसके प्रथम अध्ययन में किस भाव का निरूपण किया है ? ॥ सू० १ ॥ વર્ગમાં સેળ અધ્યયનોનુ” નિરૂપણ કર્યું છે, તેનાં નામ આ પ્રકારે છે, (૧) મકાઈ (२) भि (3) भुद्रश्चाथि (४) अश्यय (1) क्षेभ: (१) धृतिधर (७) सास (८) हरियंडन (E) वारत (१०) सुदर्शन (११) यूर्भुभद्र (१२) सुमनोलद्र ( 13 ) सुप्रतिष्ठ (१४) भेध (१५) अतिभुत तथा (१६) असक्ष्य. હે ભદન્ત! ભગવાન મહાવીરે અન્તકૃત સૂત્રના છઠ્ઠા વર્ગીમાં સેાળ અધ્યયનનું નિરૂપણ કર્યું છે તે તેના પ્રથમ અધ્યયનમાં કયા ભાવેત્તુ નિરૂપણ કર્યું છે ? (સૂ॰ ૧)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy