SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णकृता द्वारकायां प्रव्रज्याघोषणा, १४७ रुहइ' प्रत्यवरोहति अवतरति, 'पच्चोरुहिता' प्रत्यवरुह्य अवतीर्य 'जेणेव वाहिरिया उवट्ठाणसाला जेणेव सए सीहासणे तेणेव उवागच्छइ' यत्रैव बाह्या उपस्थानशाला यत्रैव स्वकं सिंहासनं तत्रैव उपागच्छति, ‘उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे' उपागत्य सिंहासनवरे पौरास्त्याभिमुखः पूर्वाभिमुखो 'निसीयइ निषीदति-उपविशति, 'निसीइत्ता कोडुबियपुरिसे सदावेइ' निषद्य कौटुम्बिकपुरुषान् शब्दयति, 'सदावित्ता एवं वयासी' शब्दयित्वा एवमवदत्-'गच्छह णं तुम्भे देवाणुप्पिया ! वारवईए णयरीए सिंघाडग जाव उवघोसेमाणा एवं वयह' गच्छत खलु यूयं हे देवानुप्रियाः ! द्वारावत्यां नगयो शृङ्गाटक यावत् महापथेषु उपघोषयन्त एवं वदत-हे देवानुपियाः ! यूयं चतुष्पथादिषु सर्वस्थलेषु गत्वा एवं घोषणामुद्घोषयत-यत् ‘एवं खलु देवाणुप्पिया! वारवईए गयरीए दुवालसजोयणआयामाए जाव पच्चक्खं देवलोगभूयाए सुरग्गिदीवायणमूलए विणासे भविस्सइ' एवं खलु देवानुप्रियाः ! द्वारावत्या नगर्याः द्वादशयोजनायामाया यावत् प्रत्यक्ष देवलोकभूतायाः सुरानिद्वैपायनमूलको विनाशो · भविष्यति-हे देवानुपियाः ! द्वादशयोजनदीर्घा नवयोजनविस्तृता यावत् प्रत्यक्षदेवलोकसमाना · एषा द्वारका सुरानिद्वैपायनकोपामिदाहेन विनष्टा भविष्यति, 'तं जो णं देवाणुप्पिया। इच्छइ वारवईए णयरीए' तद् यः खलु देवानुपियाः ! इच्छति द्वारावत्या सिंहासन था वहाँ गये, वे सिंहासन पर पूर्वाभिमुख होकर बैठे और कौटुम्बिक पुरुषों को बुलाकर इस प्रकार बोले-हे देवानुप्रिय ! इस द्वारका नगरी के प्रत्येक चतुष्पथ (जहां चार रास्ते मिलते हैं) आदि सभी स्थलों में मेरी आज्ञा को इस प्रकार उद्घोषित करो कि-हे देवानुप्रियों ! बारह योजन लम्बी नौ योजन चौडी यावत् प्रत्यक्षदेवलोक सदृश इस द्वारका नगरी का नाश मदिरा, अग्नि और द्वैपायन ऋषि के द्वारा होगा। इसलिये द्वारका नगरीका कोई भी व्यक्ति તેમનું સિંહાસન હતું ત્યાં ગયા. તેઓ સિંહાસન પર પૂર્વાભિમુખ થઈને બેઠા અને કૌટુંબિક પુરુષને બેલાવીને તેઓએ આ પ્રકારે કહ્યું- હે દેવાનુપ્રિયે ! આ દ્વારકાનગરીના પ્રત્યેક ચતુષ્પથ (જ્યાં ચાર માર્ગ ભેગા થાય) આદિ બધાં સ્થળમાં મારી આજ્ઞાને આ પ્રકારે ઉદ્દેષિત કરે (જાહેર કરે) કે હે દેવાનુપ્રિયે! બાર યોજન લાંબી, નવ જન પહોળી અને પ્રત્યક્ષ દેવલેક જેવી આ દ્વારકા નગરીને નાશ મદિરા, અગ્નિ તથા વૈપાયન ત્રાષિ દ્વારા થશે. માટે દ્વારકા નગરીની કઈ પણ વ્યકિત, ચાહે તે
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy