SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे अहापवित्तं वित्तं अणुजाणइ, महया इड्ढीसकारसमुदएण य से निक्खमणं करेइ, दोचं पि तचं पि घोसणयं घोसेह, घोसइत्ता मम एयं आणत्तियं पञ्चप्पिणह। तए णं ते कोडंबियपुरिसा जाव पञ्चप्पिणंति ॥ सू० ७ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे अरहओ अरिहनेमिस्स अंतिए एयमढे सोच्चा निसम्म' ततः खल्लु स कृष्णो वासुदेवः अर्हतोऽरिष्टनेमेः अन्तिके एतमर्थ श्रुखा निशम्य 'हट्टतुट्ट० अप्फोडेइ' हृष्टतुष्ट० आस्फोटयति हृष्टतुष्टहृदयः सन् वाहुमास्फालयति, 'अप्फोडित्ता' आस्फोट्य= वाहुमास्फाल्य 'वग्गइ' वल्गति-उच्चैः शब्दं करोति, 'वग्गित्ता' वल्गित्वा, 'तिवई छिंदई' त्रिपदी छिनत्ति पश्चात् पदत्रयमुल्लङ्घन्ते-समवसरणे पदत्रयं समुच्छलतीत्यर्थः, छिदित्ता' छित्त्वा 'सीहनायं करेइ' सिंहनादं करोति, 'करिता अरहं अरिटनेमि वंदइ णमंसइ' कृत्वा अर्हन्तमरिष्टनेमि वन्दते नमस्यति, 'वंदित्ता णमंसित्ता' वन्दित्वा नमस्यित्वा, 'तमेव अभिसेक्कं हत्थिरयणं' तदेव आभिषेक्यं हस्तिरत्नम् 'दुरूहइ' दृरोहति-आरोहति, 'दुरूहिचा जेणेव वारवई णयरी जेणेव सए गिहे तेणेव उवागए' दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव उपागतः 'अभिसेयहत्थिरयणाओ' आभिषेक्यहस्तिरत्नात् 'पञ्चो अर्हत् अरिष्टनेमि के मुख से अपना भविष्य वृत्तान्त सुनकर कृष्ण वासुदेव हृष्टतुष्टहृदय से अपनी भुजा फरकाने लगे और खुशी के कारण जोर २ से आवाज करते हुए समवसरणमें फूत्ती से तीन कदम तक पीछे गये और वहाँ सिंहनाद करने लगे । बाद में भगवान् अहत् अरिष्टनेमि को वन्दना-नमस्कार कर आभिषेक्य हस्तिरत्नपर चढकर द्वारका नगरी में होते हुए अपने महल में पहुँचे। हाथी से उतर कर जहाँ उपस्थानशाला थी और जहां उनका અહંત અરિષ્ટનેમિના મુખથી પિતાના ભવિષ્યનું વૃત્તાન્ત સાંભળીને કૃષ્ણ વાસુદેવ હતુષ્ટહદયથી પિતાની ભુજા ફરકાવવા લાગ્યા અને આનંદમાં આવી જઈને જોર જોરથી અવાજ કરતા સમવસરણમાં કુતીથી ત્રણ પગલાં સુધી પાછા ગયા અને ત્યાં સિંહનાદ કરવા લાગ્યા. પછી ભગવાન અહંત અરિષ્ટનેમિને વંદન નમસ્કાર કરી આભિષેક્ય હસ્તિરન (શ્રેષ્ઠ હાથી) પર ચઢીને દ્વારકા નગરીમાં થઈને પિતાના મહેલમાં પહોંચ્યા. હાથી ઉપરથી ઉતરી જ્યાં ઉપસ્થાન શાલા (કચેરી, બેઠક) હતી અને જ્યાં
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy