SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका कृष्णस्याभ्यात्मिको विचारः १३९ अन्तःपुरे च: मानुष्यकेषु च कामभोगेषु राज्ये च यावत् सुखेषु मूर्च्छितः । अतो 'नो संचाएमि अरहओ अरिहने मिस्स अंतिए जाव yapar' नो शक्नोमि अर्हतोऽरिष्टनेमेरन्तिके यावत् प्रव्रजितुं - अहं न शक्नोमि = न समर्थोऽस्मि अर्हतोऽरिष्टनेमेः समीपे मत्रजितुं दीक्षां ग्रहीतुम् । एवं विचारयन्तं कृष्णं वासुदेवं 'कहा ' कृष्ण ! इति सम्बोध्य, 'अरहा अरिनेमी कण्ह वासुदेवं एवं वयासी' अनरिष्टनेमिः कृष्णं वासुदेवम् एवमवादीत्- 'से नृणं कण्डा !" तन्नूनं हे कृष्ण ! ' तव अयं अज्झत्थिए समुप्पण्णे' तवायमाध्यात्मिकः समुत्पन्नः = हे कृष्ण ! तव मनसि एतादृशो विचारः समुत्पन्नः, यत् - ' घण्णा णं ते जाली जाव पव्वइत्तए' धन्याः खलु ते जालियवत् प्रव्रजितुम् = ते जालिप्रभृतिसत्य नेमिपर्यन्ताः कुमारा एव धन्याः, ये हि परित्यज्य प्रविभज्य च हिरण्यादीनि धनानि अदरिष्टनेमिसविधे दीक्षिताः, अहं हि राज्ये अन्तःपुर में तथा मनुष्यसम्बन्धी कामभोगों में ही फंसा हुआ पडा रहा ! क्या मैं भगवान् अर्हत् अरिष्टनेमि के समीप प्रव्रज्या नहीं ले सकता ? उस समय अपने ज्ञान द्वारा कृष्ण वासुदेव के हृदय में आये हुए विचारों को जानकर उन आर्तध्यान करते हुए कृष्ण 'वासुदेव को 'कृष्ण' इस शब्द से सम्बोधन कर अर्हत् अरिष्टनेमिने इस प्रकार कहा : हे कृष्ण ! तुम्हारे मनमें इस प्रकार की भावना हो रही है कि उन जालि आदिकुमारों को धन्य है कि जो अपना धन वैभव याचकों और सम्बन्धियों में बाँट कर अनगार होगये। मैं तो अधन्य हूँ, अकृतपुण्य हूँ, जो ऐहिक भोगविलास में ही फसा हुवा पडा रहा। क्या मैं अर्हत् अरिष्टनेमि के समीप *સાએલા પડી રહ્યો છું. શું હું ભગવાન અર્હત અરિષ્ટનેમિ પાસે દીક્ષા ન લઈ શકું ? તે સમયે પેાતાના દિવ્યજ્ઞાનથી કૃષ્ણ વાસુદેવના હૃદયમાં ઉત્પન્ન થએલા વિચારાને જાણી, આત ધ્યાન કરતા તે કૃષ્ણ વાસુદેવને, ‘હું કૃષ્ણ ' એ શબ્દથી સબાધન કરી અર્હત્ અરિષ્ટનેમિએ આ પ્રકારે કહ્યુ : હું કૃષ્ણ ! તમારાં મનમાં આવા પ્રકારની ભાવના થઇ રહી છે કે તે જાલિ આદિ કુમારને ધન્ય છે કે જેઓ પેાતાનાં ધન-વૈભવને યાચકે તથા સમધીઓમાં વહેંચી આપી અનગાર થઇ ગયા. હું તે અધન્ય છું, અકૃતપુણ્ય છુ, જેથી ઐહિક ભાગવિલાસમાંજ ફસાએલા પડયા રહ્યો છું. શું હું અતિ અરિષ્ટનેમિ પાસે દીક્ષા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy