SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशास्त्रे जाली जाव पव्वइत्तए; से नूणं कण्हा! अयमढे समटे ? हंता! अत्थि ॥ सू०३॥ . ॥टीका ॥ . .. 'तए णं' इत्यादि । 'तए णं कण्हस्स वासुदेवस्स अरहओ अरिहनेमिस्स अंतिए एयमहूँ सोचा अयमेयारूवे अज्झथिए ४ समुप्पन्ने' ततः खलु कृष्णस्य वासुदेवस्य अर्हतोऽरिष्टनेमेरन्तिके एतमर्थ श्रुत्वा अयमेवंरूप आध्यात्मिकः ४ समुत्पन्नः । अहंतोऽरिष्टनेमेरन्तिके द्वारकाया विनाशकारणं श्रुत्वा कृष्णस्य वासुदेवस्याऽऽत्मनि वक्ष्यमाणप्रकारो विचारः समुत्पन्न इति भावः । कीदृशः स विचारः ? इत्याह-'धन्ना णं ते' धन्याः खलु ते, 'जालिमयालि-उवयालि-पुरिससेण-चारिसेण-पज्जुन्न-संव-अणिरुद्ध-दढनेमि-सच्चनेमिप्पभियओ कुमारा'जालि-मयाल्युपयालि-पुरुपसेन-वारिषेण-प्रधुम्न-साम्बा -निरुद्ध-दृढनेमि-सत्यनेमि-प्रभृतयः कुमाराः, 'जे णं चिच्चा हिरणं जाव परिभाएत्ता' ये खलु त्यक्त्वा हिरण्यं. यावत्परिभाज्य=ये खलु कुमारा हिरण्यादिकं स्वीयं धनं परित्यज्य वान्धवेभ्यो याचकेभ्यश्च दत्त्वा 'अरहओ अरिहनेमिस्स अंतियं मुंडा जाव पव्वइया' अर्हतोऽरिष्टनेमेरन्तिके मुण्डा यावत् पत्रजिताः, 'अहणं अधन्ने अकयपुण्णे' अहं खलु अधन्योऽकृतपुण्यः, योऽहम् 'रज्जे य जाव अंतेउरे य माणुस्सएसु कामभोगेसु मुच्छिए' भगवान् अर्हत् अरिष्टनेमि के समीप इस प्रकार द्वारका नगरी का वृत्तान्त जानने के बाद श्रीकृष्ण वासुदेव के हृदय में ऐसा आध्यात्मिक विचार उत्पन्न हुआ कि. वे जालि, मयालि, उपयालि, पुरुषसेन, वारिषेण, प्रद्युम्न, साम्ब, अनिरुद्ध, दृढनेमि और सत्यनेमि धन्य हैं कि जिन्होंने अपनी सम्पत्ति, स्वजन और याचकों को देकर अर्हत् अरिष्टनेमि के समीप मुण्डित हो प्रव्रजित हो गये। मैं तो अधन्य हूँ, अकृतपुण्य हूँ, जिससे मैं राज्य में, ભગવાન અહંત અરિષ્ટનેમિ સમીપે દ્વારકા નગરીનો વિનાશ વૃત્તાન્ત આવી રીતે સાંભળ્યા પછી શ્રી કૃષ્ણ વાસુદેવના હૃદયમાં એ આધ્યાત્મિક વિચાર ઉત્પન્ન थयो त, भयाति, Guयाति, पुरुषसेन, पाश्रिय, प्रधुम्न, सांभ, मनिस, ઢનેમિ તથા સત્યનેમિને ધન્ય છે કે જેઓએ પિતાની સંપત્તિ, સ્વજન તથા વાચકને 'આપીને અહંત અરિષ્ટનેમિ પાસે મુંડિત થઈ પ્રજિત થઈ ગયા. હું તે અધન્ય છું, અકૃતપુણ્ય છું, કેમકે રાજ્યમાં, અંતઃપુરમાં તથા મનુષ્યસબંધી કામગમાંજ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy