SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे पंरिक्षिप्तः-महाभटानां ये चटकरप्रकाराः विस्तृतसमूहास्तेषां यद् वृन्दं तेन परिक्षिप्त संवेष्टितः 'वारवई णयरिं मज्झं मज्झेणं' द्वारावत्या नगर्या मध्यमध्येन 'जेणेव अरहा अरिहनेमी तेणेव पहारेत्थ गमणाए' यत्रैव अर्हन् अरिष्टनेमिः तत्रैव प्राधारयद् गमनाय अरिष्टनेमिसविधे गमनाय निश्चयमकरोत् । 'तए णं से कण्हे वासुदेवे वारवईए णयरीए मज्झं मझेणं णिग्गच्छमाणे एकं पुरिसं पासई' ततः खलु स कृष्णो वासुदेवः द्वारावत्यां नगर्यां मध्यमध्येन निर्गच्छन् एकं पुरुषम् पश्यति, कीदृशमित्याह-'जुण्णं जराजज्जरियदेई' जीर्ण जराजजरितदेहम्-जरसा जर्जरितं जर्जरीकृतं देहं यस्य तम् , 'जाव किलंतं'. यावत् क्लाम्यन्तम्-ग्लायन्तं 'महइमहालयाओ' महामहालयात अतिमहतः 'इटगरासीओ' इष्टकाराशेः 'एगमेगं इट्टगं गहाय' एकामेकाम् इष्टकां गृहीत्वा 'वहियारत्थापहाओ' वहीरथ्यापथात् बाह्यरथ्यापदेशात् 'अंतोगिह' अन्तर्गृहम् गृहमध्ये 'अणुप्पवेसमाणं' अनुप्रवेशयन्तं 'पासइ' पश्यति । 'तए णं' ततः खलु से कण्हे वासुदेवे तस्स पुरिसस्स' स कृप्णो वासुदेवः तस्य पुरुषस्य 'अणुकंपणसुभटों के समूह से युक्त वे कृष्ण वासुदेव द्वारावती नगरी के राजमार्ग से होते हुए भगवान् अर्हत् अरिष्टनेमि के समीप जाने के लिए रवाना हुए । तव द्वारका नगरी के बीचोबीच से जाते हुए उन कृष्ण वासुदेव ने एक पुरुष को देखा, वह पुरुष पूर्ण वृद्ध था, वृद्धावस्था के कारण उसकी देह जर्जरित होने से वह बहुत दुःखी था। ऐसी स्थिति को प्राप्त वह वृद्ध पुरुष ईंटों की विशाल राशिमें से एक २ ईंट को उठाकर बाहर के राजमार्ग से अपने घर में रखता था। उस समय उस दुःखी वृद्ध को इस प्रकार कार्य करते हुए देखकर कृष्ण वासुदेवने उसकी अनुकम्पा के लिये हाथी के ऊपर बैठे बैठे ही अपने हाथ से एक ईंट को उठाकर उसके घर અનેક સુભટના સમૂહથી યુકત, તે કૃષ્ણ વાસુદેવે દ્વારાવતી નગરીના રાજમાર્ગમાંથી પસાર થઈને, અહંત અરિષ્ટનેમિની પાસે જવા પ્રસ્થાન કર્યું. ત્યારે દ્વારકા નગરીના વચ્ચે વચ્ચે થઈને જતા તે કૃણવાસુદેવે એક પુરુષને જોયે. તે પુરુષ પૂર્ણ વૃદ્ધ હતા. વૃદ્ધાવસ્થાના કારણથી તેને દેહ જર્જરિત હોવાથી તે ઘણેજ દુ:ખી હતો. આવી દુ:ખિત સ્થિતિવાળે તે વૃદ્ધ પુરુષ એક મોટા ઇંટના ઢગલામાંથી એક એક ઈંટ ઉપાડીને બહારના રાજમાર્ગ ઉપરથી પિતાના ઘરમાં મૂકતો હતે. તે સમયે તે દુઃખી વૃદ્ધને આવી રીતે કાર્ય કરતો થકે જઈને કૃષ્ણ વાસુદેવે તેના ઉપર દયા. લાવી હાથી ઉપર બેઠા બેઠા
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy